भीमसेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमसेनः, पुं, मध्यमपाण्डवः । स च कुन्तीगर्भे पवनाज्जातः । तत्पर्य्यायः । भीमः २ वीरवेणुः ३ वृकोदरः ४ वकजित् ५ कीचकजित् ६ किर्म्मरिजित् ७ जरासन्धजित् ८ हिडिम्बजित् ९ कटव्रणः १० नागबलः ११ गुणाकरः १२ । इति शब्दरत्नावली ॥ तस्य जन्मविवरणं यथा, “धार्म्मिकस्तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्टं सुतं वृणु ॥ ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ तमप्यतिबलं जातं वागुवाचाशरीरिणी । सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ! ॥ इदमत्युद्भुतञ्चासीज्जातमात्रे वृकोदरे । यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ कुन्ती व्याध्रभयोद्विग्ना सहसोत्पतिता किल । नान्बबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ वज्रसंहननः सोऽथ कुमारो न्यपतद्गिरौ । पतता तेन शतधा शिला गात्त्रैर्विचूर्णिता ॥” इति महाभारते आदिपर्व्वणि पाण्डवोत्पत्ति- नामाध्यायः ॥ (गन्धर्व्वविशेषः । यथा, महाभारते । १ । १२३ । ५२ । भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ॥”) कर्पूरभेदः । यथा, -- “पोतासो भीमसेनस्तदनुशितकरः शङ्करा- वाससंज्ञः पांशुः पिञ्जोऽब्जसारस्तदनु हिमयुता वालुका जूटिका च । पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पत्रिकाख्या कर्पूरस्येति भेदा गुणरसमहसा वैसदृश्येन दृश्याः ॥” इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमसेन¦ पु॰ युधिष्ठिरानुजे

१ मध्यमपाण्डवे

२ कर्पूरभेदे चशब्दरत्ना॰।

३ जनमेजयस्य भ्रातृभेदे भा॰ आ॰

३ अ॰।

४ पौरवप्राचीनजनमेजयस्य पुत्रभेदे भा॰ आ॰

९४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमसेन¦ m. (-नः)
1. The third of the five Pa4ndu princes.
2. A kind of camphor. E. भीम formidable, and सेना an army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमसेन/ भीम--सेन m. ( भीम-)" having a formidable army " , N. of a देव-गन्धर्वMBh.

भीमसेन/ भीम--सेन m. of a यक्षCat.

भीमसेन/ भीम--सेन m. of the second son of पाण्डु(See. भीम) MBh. Hariv. Lalit.

भीमसेन/ भीम--सेन m. of various other men S3Br. S3a1n3khS3r. MBh. etc.

भीमसेन/ भीम--सेन m. a kind of camphor L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also भीम); a पाण्डव son of कुन्ती; father of श्रुतसेन; had another son घटोत्कच by हिदिम्बा, and a third Sarvagata by काली; फलकम्:F1:  भा. IX. २२. २९-31; Vi. IV. १४. ३५; २०. ४०.फलकम्:/F failed to hit the fish in लक्ष्मणा's स्वयम्वर; फलकम्:F2:  Ib. X. ७१. २७; ५८. 4; ६४. 9.फलकम्:/F joy at कृष्ण's visit to Indraprastha and कृष्ण's respects to him; was consoled by कृष्ण when banished to forest; फलकम्:F3:  भा. X. ८३. २३.फलकम्:/F sent to the western terri- tories with the Matsyas, Kekayas and Madrakas. फलकम्:F4:  Ib. X. ७२. १३.फलकम्:/F Advised by Uddhava to go in Brahmana's disguise to जरासन्ध and vanquish him; went with कृष्ण and Arjuna to Girivraja. After killing जरासन्ध, भीमसेन returned to हस्तिना- pura. फलकम्:F5:  Ib. X. ७१. 7; ७२. ३२-46; ७३. ३१.फलकम्:/F Declined to follow बलराम's advice not to fight; fought with Duryodhana at कुरुक्षेत्र and felled him with his गदा; फलकम्:F6:  Ib. X. ७८ [९५(v)३९]; ७९. २३ and २८; I. 7. १३.फलकम्:/F was in charge of cooking in the राजसूय of युधिष्ठिर; फलकम्:F7:  Ib. X. ७५. 4.फलकम्:/F fed धृतराष्ट्र; advocated killing of अश्वत्- थाम and felt sorry at कृष्ण's separation; फलकम्:F8:  Ib. I. १३. २२; II. 7. ३५; I. 7. ५१ and ५४; 9. १५; १०. १०.फलकम्:/F put an end to the राक्षसस् born of क्रोधवशा: propagator of भीमद्वा- दशीव्रत; फलकम्:F9:  M. 6. ४३; ६९. १२-3.फलकम्:/F gave पिण्ड sitting on his left leg to जनार्धन, [page२-565+ २४] and attained Brahmaloka with his brothers; फलकम्:F१०:  वा. ८६. ४८; १०८. ९१.फलकम्:/F strength of; depended on the good will of कृष्ण. फलकम्:F११:  Vi. V. ३८. ३३.फलकम्:/F
(II)--a son of परीक्षित्. भा. IX. २२. ३५; Vi. IV. २०. 1; २१. 2.
(III)--a Mauneya Gandharva. Br. III. 7. 1.
(IV)--an author of a treatise on Music. Br. III. ६१. ४२.
(V)--a son of दक्ष. M. ५०. ३८.
(VI)--a son of Suratha. वा. ९९. २२९.
(VII)--a son of ऋक्ष, and father of दिलीप. वा. ९९. २३३; Vi. IV. २०. 7.
"https://sa.wiktionary.org/w/index.php?title=भीमसेन&oldid=434274" इत्यस्माद् प्रतिप्राप्तम्