भीमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमा, स्त्री, (भी + मक् + स्त्रियां टाप् ।) दुर्गा । इति शब्दरत्नावली ॥ रोचनाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ कशा । इति शब्दमाला ॥ (नदीविशेषः । तद्यथा, -- “कावेरी वीरकान्ता च भीमा चैव पयोष्णिका । विभावरी विशाला च गौरीदा मदनस्वसा ॥ पार्व्वती चापरा नद्यो दक्षिणाद्रिगमा हिमाः ॥” इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमा¦ स्त्री

१ भीमाख्यायाम दुर्गायाम्

२ रोचनाख्यगन्धद्रव्येशब्दरत्ना॰

३ कशायां शब्दमाला

४ नदीभेदे भा॰ व॰

२२

३ अ॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमा [bhīmā], 1 An epithet of Durgā.

A kind of perfume (रोचना).

A whip.

N. of a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमा f. a whip L.

भीमा f. a bullock's gall-stone L.

भीमा f. N. of a form of दुर्गाHariv.

भीमा f. of an अप्सरस्R.

भीमा f. of sev. rivers MBh.

भीमा f. of a district Ra1jat.

भीमा f. of a town Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mother-goddess; फलकम्:F1:  M. १७९. २२.फलकम्:/F enshrined in हिमाद्रि. फलकम्:F2:  Ib. १३. ४७.फलकम्:/F
(II)--a R of the केतुमाला country. वा. ४४. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhīmā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 21, 13; the source of the Bhīmā is described as the best (bhīmāyāḥ sthānam uttamam) 3. 80. 100; all the rivers listed by Saṁjaya are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); also listed by Mārkaṇḍeya among the rivers which are declared to be mothers of the fire-hearths (i. e. on the banks of which sacrifices were performed) 3. 212. 23 (for citation and Nī. see Kapilā ); having bathed there at the source of the river (tatra snātvā tu yonyāṁ vai) one becomes son of a goddess with radiant gold ear-rings on his body (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ) and gets the fruit of giving a hundred thousand cows 3. 80. 100-101.


_______________________________
*5th word in right half of page p399_mci (+offset) in original book.

previous page p398_mci .......... next page p400_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhīmā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 21, 13; the source of the Bhīmā is described as the best (bhīmāyāḥ sthānam uttamam) 3. 80. 100; all the rivers listed by Saṁjaya are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); also listed by Mārkaṇḍeya among the rivers which are declared to be mothers of the fire-hearths (i. e. on the banks of which sacrifices were performed) 3. 212. 23 (for citation and Nī. see Kapilā ); having bathed there at the source of the river (tatra snātvā tu yonyāṁ vai) one becomes son of a goddess with radiant gold ear-rings on his body (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ) and gets the fruit of giving a hundred thousand cows 3. 80. 100-101.


_______________________________
*5th word in right half of page p399_mci (+offset) in original book.

previous page p398_mci .......... next page p400_mci

"https://sa.wiktionary.org/w/index.php?title=भीमा&oldid=445989" इत्यस्माद् प्रतिप्राप्तम्