भीरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरुः, त्रि, (बिभेतीति । भी भये + “भियः क्रुक्लुकनौ ।” ३ । २ । १७४ । इति क्रुः ।) भय- शीलः । (यथा, मनौ । ७ । ६२ । “तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने ॥”) तत्पर्य्यायः । त्रस्नुः २ भीरुकः ३ भीलुकः ४ । इत्यमरः । ३ । १ । २६ ॥ भीलुः ५ । इति शब्दरत्नावली ॥

भीरुः, स्त्री, (बिभेतीति । भी + “भियः क्रुक्लुकनौ ।” ३ । २ । १७४ । इति क्रुः ।) भयशीला स्त्री । भयप्रकृतिका । इत्यमरभरतौ ॥ (यथा, विष्णु- पुराणे । १ । १५ । ३३ । “सत्यं भीरु ! वदस्येतत् परिहासोऽथवा शुभे ! । दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥”) शतावरी । इति धरणिः, अमरश्च ॥ (यथा, -- “बहुपुत्त्री वरा भीरुः शतमूली शतावरी । महापुरुषदन्ता च पीवरीन्दीवरी वरी ॥” इति वैद्यकरत्नमालायाम् ॥) कण्टकारी । इति शब्दचन्द्रिका ॥ शतपादिका । इति शब्दरत्नावली ॥ अजा । छाया । स्त्री । इति राजनिर्घण्टः ॥

भीरुः, पुं, (बिभेतीति । भी + क्रुः ।) शृगालः । इति शब्दमाला ॥ व्याघ्रः । इति राजनिर्घण्टः ॥ इक्षुभेदः । इति रत्नमाला ॥ अस्य गुणाः । श्लेष्मकारित्वम् । स्वादुत्वम् । अविदाहित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरु स्त्री।

शतावरी

समानार्थक:शतमूली,बहुसुता,भीरु,इन्दीवरी,वरी,ऋष्यप्रोक्ता,भीरुपत्री,नारायणी,शतावरी,अहेरु

2।4।100।2।3

शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे। शतमूली बहुसुताभीरूरिन्दीवरी वरी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

भीरु स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।1।2

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भीरु वि।

भयशाली

समानार्थक:त्रस्त,भीरु,भीरुक,भीलुक

3।1।26।2।4

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

वैशिष्ट्यवत् : भयम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरु¦ त्रि॰ भी--क्रु।

१ मयशीले अमरः।

२ शतावर्य्यां स्त्री ध-रणिः।

३ कण्टकार्य्यां

४ शतपादिकायां शब्दर॰।

५ छायायां

६ योषिति

७ अजायां स्त्री मेदि॰।

८ शृगाले पु॰ शब्दमा॰।

९ व्याघ्रे राजनि॰

१० इक्षुभेदे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरु¦ mfn. (-रुः-रुः or -रुः-रु) Timid, fearful. f. (-रुः-रूः)
1. A timid woman.
2. A plant, (Asparagus racemosus.)
3. A sort of prickly night- shade.
4. A jackal.
5. A centipede.
6. A tiger.
7. A goat. n. (-रु) Silver. E. भी to fear, Una4di aff. क्रु; also र being changed to उ, भीलु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरु [bhīru], a. (-रु or -रू f.) [भी-क्रु; cf. P.III.2.174.]

Timid, cowardly, fearful; क्षान्त्या भीरुः H.2.26.

Afraid of; (mostly in comp.); पाप˚, अधर्म˚, प्रतिज्ञाभङ्ग˚ &c.

रुः A jackal.

A tiger.

A kind of sugarcane.-रु n. Silver. -f.

A timid woman.

A goat.

A shadow.

A centipede. -Comp. -चेतस् m. a deer.-पत्री, -पर्णी Asparagus Racemosus (Mar. शतावरी).-रन्ध्रः an oven, a furnace. -सत्त्व a. timid, fearful.-हृदयः a deer.

भीरु [bhīru] लु [lu] क [k], (लु) क a. [भी-क्रु-क्लुकन्]

Timid, cowardly, timorous.

Shy.

Afraid.

Formidable.

कः A tiger.

A jackal.

A bear.

An owl.

A kind of sugar-cane; वातपित्तप्रशमनो मधुरो रसपाकयोः । सुशीतो बृंहणो बल्यः पौण्ड्रको भीरुकस्तथा Bhāva. P. -कम् A forest, wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीरु mf( ऊ)n. fearful , timid , cowardly , afraid of( abl. or comp. ) RV. etc.

भीरु mf( ऊ)n. (with परत्र)dreading the beyond or the hereafter Ya1jn5. Sch. ( ifc. expressive of blame Gan2ar. on Pa1n2. 2-1 , 53 )

भीरु m. a jackal L. (See. फेरु)

भीरु m. a tiger L.

भीरु m. various kinds of fish L.

भीरु m. a centipede L.

भीरु m. a kind of sugarcane L.

भीरु m. Asparagus Racemosus L.

भीरु f. a timid woman ( esp. voc. " भीरु" , " O timid one! ") Ka1v.

भीरु f. a shadow L.

भीरु f. a she-goat L.

भीरु f. Solanum Jacquini L.

भीरु n. a species of plant L.

भीरु n. silver L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a यक्ष, son of पुण्यजनी and मणिभद्र. Br. III. 7. १२३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĪRU : A son born to Maṇibhadra and his wife Puṇya- janī.


_______________________________
*3rd word in right half of page 134 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भीरु&oldid=503240" इत्यस्माद् प्रतिप्राप्तम्