सामग्री पर जाएँ

भीषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषणः, पुं, (भीषयते इति । भी + णिच् + “भियो हेतुभये षुक् ।” ७ । ३ । ४० । इति षुक् । भीषिधातुस्ततो नन्द्यादित्वात् ल्युः ।) भयानकरसः । इत्यमरटीकायां भरतः, मेदिनी च ॥ कुन्दुरुकः । कपोतः । हिन्तालः । इति राजनिर्घण्टः ॥ शिवः । इति शब्दरत्नावली । शल्लकी इति मेदिनी ॥ (भयोत्पादने क्ली, । यथा, महाभारते । १५ । ७ । ४ । “व्यसनं भेदनञ्चैव शत्रूणां कारयेत्ततः । कर्षणं भीषणञ्चैव युद्धे चैव बलक्षयम् ॥”)

भीषणः, त्रि, (भीषयते इति । भी + णिच् + ततो नन्द्यादित्वात् ल्युः । षुगागमश्च ।) गाढः । दारुणः । इति मेदिनी । णे, ६९ ॥ (यथा, रघौ । १२ । ४० ॥ “पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्तेन भीषणां तामयोजयत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषण वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।2

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषण¦ पु॰ भीषयते भी--णिच्--सुक् ल्यु

१ भयानकरसे

२ कुन्दु-रुके

३ हिन्ताले राजनि॰

४ शल्लक्यां

५ महादेवे शब्दरत्ना॰

६ कपोते च पु॰

७ गाढे

८ दारुणे च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषण¦ mfn. (-णः-णा-णं)
1. Horrible, terrific, formidable.
2. Hard, harsh.
3. Exciting the sentiment of horror, applied to poetical composi- tions. m. (-णः) The olibanum tree, (Boswellia thurifera.)
2. A name of S4IVA.
3. A pigeon. n. (-णं)
1. Horror, terror the property that excites fear.
2. The sentiment of horror as the object of poetical com position. E. भी to fear, in the causal form, aff. ल्युट् or युच्, and सुक् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषण [bhīṣaṇa], a. [भी-णिच्-सुक् ल्यु] Terrific, formidable, dreadful, horrible, frightening; बिभ्युर्बिडालेक्षणभीषणाभ्यः Śi.3.45.

णः The sentiment of terror (in rhetoric); see भयानक.

N. of Śiva.

A pigeon, dove.

The olibanum tree.

णम् Anything that excites terror.

Terrifying, causing terror.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीषण mf( आor ई)n. (fr. Caus. ) terrifying , frightening , formidable , horrible (with gen. or ifc. ) MBh. Ka1v. etc.

भीषण mf( आor ई)n. = गाढL.

भीषण m. ( scil. रस)the sentiment of horror (in poet. composition) W. (See. भयानक)

भीषण m. N. of शिवL.

भीषण m. a form of भैरव(= यम) Cat.

भीषण m. Boswellia Thurifera L.

भीषण m. Phoenix Paludosa L.

भीषण m. a pigeon , dove L.

भीषण m. N. of a राक्षसCat.

भीषण n. the act of terrifying or frightening MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर born of Pulaha. Br. III. 7. १७९.
(II)--a son of हृदीक. M. ४४. ८२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĪṢAṆA : Son of Baka. From the day his father was killed by Bhīma Bhīṣana was impatiently waiting for revenge. When the Pāṇḍavas began the Aśvamedha yajña he obstructed it at a place near Ekacakra. Arjuna fought and killed him. (Jaimini Aśvamedha Parva, Chapter 22).


_______________________________
*4th word in right half of page 134 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भीषण&oldid=503241" इत्यस्माद् प्रतिप्राप्तम्