भीष्मक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीष्मक¦ पु॰ रुक्मिण्याः पितरि नृपभेदे हरिवं॰

९१ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीष्मकः [bhīṣmakḥ], 1 N. of a son of Śantanu by Gangā.

N. of a king of the Vidarbhas, whose daughter Rukmiṇī was carried off by Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीष्मक m. भीष्मthe son of शांतनु(used contemptuously) MBh. v , 5981

भीष्मक m. N. of another king (the father of रुक्मिणीwho was carried off by कृष्ण) MBh. Hariv. Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the invincible king of Vidarbha, capital of कुण्डिन (Berar); फलकम्:F1: भा. III. 3. 3; Vi. V. २६. 1.फलकम्:/F had five sons (Rukmi one of them) and a daughter, known as वैदर्भी and रुक्मिणी. Agreed to his son, Rukmi's wish to give रुक्मिणी in marriage to शिशुपाल: on the eve of the day of marriage, the city was decorated; prayers were offered to पिट्र्स् and Devas; प्रेसेङ्त्स् were given to Brahmanas to exalt मन्गलम्। दमघोष and other friends of the Cedi King were welcomed. Housed राम and कृष्ण in comfortable lodgings. But कृष्ण won her in the स्वयम्वर; फलकम्:F2: भा. X. ५२. १६, २१-22; ५३. 7-३५; Vi. V. २६. 3-6.फलकम्:/F was stationed by जरासन्ध on the northern side during the siege of Gomanta; फलकम्:F3: भा. X. ५२. ११[15].फलकम्:/F went to the स्यमन्तपञ्चक for the solar eclipse. फलकम्:F4: Ib. X. ८२. १५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĪṢMAKA : King of Vidarbha and born in the Bhoja dynasty, Bhīṣmaka was the father of Rukmiṇī, the wife of Śrī Kṛṣṇa. He had five sons. A friend of Bhīṣma, he conquered and ruled over a fourth of the world. He defeated the Krathas, Pāṇḍyas and Kaiśikas. He was very much devoted to Jarāsandha. (Sabhā Parva, Chapter 14, Verse 21). Sahadeva, who was on a trium- phal tour in connection with the Pāṇḍava's aśvamedha yajña fought and defeated Bhīṣmaka at Bhojakaṭanagara. Bhīṣmaka was also called Hiraṇyaroma. (Sabhā Parva, Chapter 31, Udyoga Parva, Chapter 158, Śānti Parva, Chapter 4).


_______________________________
*1st word in left half of page 138 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भीष्मक&oldid=434284" इत्यस्माद् प्रतिप्राप्तम्