भुग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्नः, त्रि, (भुज मोटने + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) रोगा- दिना कुटिलीकृतः । तत्पर्य्यायः । रुग्नः २ । इत्यमरः । ३ । १ । ९१ ॥ वक्रः । इति भुज- धात्वर्थदर्शनात् । (यथा, -- “साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी । अक्षिणी पिण्डिकापार्श्वमूर्द्ध्वपर्व्वास्थिरुग्भ्रमः ॥” इति वाभटे निदानस्थाने द्वितीयेऽध्याये ॥ यथा, च भट्टिः । ११ । ८ । “पीने भटस्योरसि वीक्ष्य भुग्नां स्तनुत्वचः पाणिरुहान् सुभध्या ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्न वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।2।3

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

भुग्न वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।91।1।2

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्न¦ त्रि॰ भुज--मोटने क्त। रोगादिना कुटिलीकृते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Crooked, curved.
2. Bent, bowed. bending, stooping.
3. Broken. E. भुज् to curve, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्न [bhugna], p. p.

Bent, bowed, stooping; as in वायुभुग्न, रुजाभुग्न &c.; आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः Bhāg.3.31. 8; भरभुग्नविततबाहुषु गोपेषु Vās.

Crooked, curved; पीनो भटस्योरसि बीक्ष्य भुग्नांस्तनुत्वचः पाणिरुहान् सुमध्या Bk.11.8; V.4.32.

Broken (for भग्न); स शेते निहतो भूमौ वातभुग्न इव द्रुमः Mb.6.14.16.

Cowed down, disheartened; किमनेनातिभुग्नेन वाग्भिः काष्ठसधर्मणा Mb.9.61.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुग्न See. 1. भुज्.

भुग्न mfn. bent , curved , crooked , distorted A1s3vGr2. MBh. etc.

भुग्न mfn. furrowed (as the brows) Ka1vya7d.

भुग्न mfn. forced aside Prab.

भुग्न mfn. bent down , cowed , disheartened Katha1s.

भुग्न mfn. N. of the संधिof ओand , औbefore non-labial vowels RPra1t.

"https://sa.wiktionary.org/w/index.php?title=भुग्न&oldid=300967" इत्यस्माद् प्रतिप्राप्तम्