सामग्री पर जाएँ

भुजङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजङ्गः, पुं, (भुजं वक्रं गच्छतीति । गम + खच् । “खच्च डिद्वाच्य” इति वार्त्तिं डित्त्वपक्षे टिलोपः ।) सर्पः । (यथा, रघुः । ९ । ७९ । “आक्रान्तपूर्ब्बमिव मुक्तविषं भुजङ्गं प्रोवाच कोशलपतिः प्रथमापराद्धः ॥”) षिड्गः । इत्यमरः । १ । ८ । ६ । मेदिनी च ॥ (सीसम् । तद्यथा, -- “सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥” नागनामकम् । नागः भुजङ्ग इत्यादि ।) इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अपरञ्च तदर्थे । “त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ॥ शुरतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम् । अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ॥” इति वाभटे उत्तरतन्त्रे त्रयोदशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजङ्ग पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।6।2।4

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजङ्ग¦ पुंस्त्री॰ भुजः सन् गच्छति गम--खच् मुम् डिच्च।

१ सर्गेस्त्रियां ङीष्

२ जारे च पु॰ अमरः।

३ अश्लेषानक्षत्रे पु॰ ज्या॰ त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजङ्ग¦ m. (-ङ्गः)
1. A snake.
2. A catamite, a lecher. f. (-ङ्गी) A female snake. E. भुज् a curve, गम् to go, खच् aff.; also भुजङ्गम |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजङ्गः [bhujaṅgḥ], [भुजः सन् गच्छति गम्-खच् मुम् डिच्च]

A serpent, snake; भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् Bh.2.4.

A paramour, gallant; अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् K.196.

A husband or lord in general.

A catamite.

The dissolute friend of a king.

The constellation आश्लेषा.

The number 'eight'. -गी A serpent nymph.-Comp. -इन्द्रः an epithet of Śeṣa, the lord of snakes.-ईशः an epithet of

Vāsuki.

of Śeṣa.

of Patañjali.

of the sage Piṅgala. -कन्या a young female snake. -प्रयातम् N. of a metre having each quarter of twelve syllables; भुजङ्गप्रयातं भवेद् यैश्चतुर्भिः V. Ratna. -भम् the asterism आश्लेषा. -भुज् m.

an epithet of 1 Garuḍa.

a peacock. -लता betel-pepper (ताम्बूली). -शिशुः a kind of बृहती metre. -संगता N. of a metre. -हन् m. an epithet of Garuḍa; see भुजगान्तक &c.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHUJAṄGA : A son of Kadrū by Kaśyapa prajāpati.


_______________________________
*7th word in right half of page 141 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भुजङ्ग&oldid=434287" इत्यस्माद् प्रतिप्राप्तम्