भुजा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुजा, स्त्री, (भुज + टाप् ।) बाहुः । करः । इति मेदिनी । जे, १३ ॥ (यथा, शिशुपालवधे । ७ । ७१ । “अविरतकुसुमावचायखेदा न्निहितभुजालतयैकयोपकण्ठम् ॥”)
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुजा¦ f. (-जा)
1. The arm.
2. The land.
3. The coil of a snake.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुजा [bhujā], 1 The arm; निहितभुजालतयैकयोपकण्ठम् Śi.7.71; गच्छता दशरथेन निर्वृतिं भूभुजामसुलभां भुजाबलात् Rām. Champū.
The hand.
The coil of a snake (भोग); सन्दश्य मर्मसु रुषा भुजया चछाद Bhāg.1.16.9.
Winding.
The side of any geometrical figure. -Comp. -कण्टः a finger-nail. -दलः the hand. -भुजि ind. arm to arm, in close fight.
मध्यः the elbow.
the breast.-मूलम् the shoulder.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भुजा f. See. col. 2.
भुजा f. a winding , curve , coil (of a snake) BhP.
भुजा f. the arm or hand , Pracan2d2. (See. comp. )
भुजा f. the side of any geometrical figure , A1ryabh. Hcat.