भुजिष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्यः, पुं, (भुङ्क्ते स्वाम्युच्छिष्टमिति भुज्यते इति वा भुज + “रुचिभुजिभ्यां किष्यन् ।” उणा० ४ । १७८ । इति किष्यन् ।) स्वतन्त्रः । हस्तसूत्रम् । दासः । इति मेदिनी । ये, ९८ ॥ (यथा, माधे । १५ । ६३ । “किमहो नृपाः समममीभि- रुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥”) रोगः । इति संक्षिप्तसारोणादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्य पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।2।4

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्य¦ पु॰ भुज--किष्यन्।

१ दासे

२ रोगे

३ स्वतन्त्रे

४ हस्त-सूत्रे च।

५ दास्यां

६ वेश्यायाञ्च स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्य¦ mf. (-ष्यः-ष्या) A servant, a slave. m. (-ष्यः)
1. An independent man.
2. A string worn round the wrist.
3. A companion.
4. A disease. f. (-ष्या)
1. A harlot, a whore.
2. A female slave. E. भुज् to be crooked, Una4di aff. किष्यन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्य [bhujiṣya], [भुज्-किष्यन्] Independent.

ष्यः A slave, servant.

A companion.

The string worn round the wrist.

A disease (रोग).

ष्या A hand-maid, maid-servant, female slave; अथाङ्गदाश्लिष्टभुजं भुजिष्या R. 6.53; Mk.4.8; Y.2.29.

A harlot, prostitute; ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया Bhāg.6.1.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुजिष्य mfn. granting food , useful AV. (See. अ-भ्)

भुजिष्य mfn. free , independent L.

भुजिष्य m. a slave , servant(651394 -ताf. ) Can2d2. DivyA7v. (See. Un2. iv , 178 Sch. )

भुजिष्य m. a comrade , companion L.

भुजिष्य m. a person who has regained his liberty by redeeming his pledge L.

भुजिष्य m. a cord wound round the wrist of a girl before her marriage( -हस्त-सूत्रक) L.

भुजिष्य m. the hand L.

भुजिष्य m. a string L.

भुजिष्य m. a harlot , courtezan L.

"https://sa.wiktionary.org/w/index.php?title=भुजिष्य&oldid=301596" इत्यस्माद् प्रतिप्राप्तम्