भुव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुव¦ पु॰ भवन्तीति भू--क। अग्नौ यजु॰

१३ ।

५४ । वेददी॰

२ भुवोलोके च
“तत्रेदं भूर्भुवादिकम्” सू॰ सि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवः [bhuvḥ], Ved.

Fire.

The earth (भुवोलोक).

The air, atmosphere (भुवस्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुव वत्, वनetc. See. cols. 2. 3.

भुव m. N. of अग्निVS. ( Mahi1dh. ) Kaus3.

भुव m. of a son of प्रतिहर्तृVP.

भुव m. a mushroom L.

भुव n. (prob.)= भुवस्, the atmosphere.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also अन्तरिक्ष--the second of the seven created worlds: वायु is its presiding deity: burnt down by प्रलय fire; फलकम्:F1:  Br. II. १९. १५५; २१. २१; IV. 1. १५६; 2. १४-17, २७-30.फलकम्:/F residents: Marut, मातरिश्व, Rudras, अश्विन्स्, आदित्यस्, साध्यस्, Pitrs, Angirasa sages etc., intervening between the earth and the sun; the residents here drink सोम and ghee. फलकम्:F2:  वा. १०१. १९, २९, ४०, ४३.फलकम्:/F
(II)--the second kalpa. वा. २१. २९. [page२-569+ २१]
(III)--the eleventh kalpa. वा. २१. ३१.
(IV)--a son of उन्नेता. वा. ३३. ५६.
(V)--the seventh son of देवकी. वा. ९६. १८१.
"https://sa.wiktionary.org/w/index.php?title=भुव&oldid=434296" इत्यस्माद् प्रतिप्राप्तम्