भुवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवनम्, क्ली, (भवन्त्यस्मिन् भूतानीति । भू + “भूसू- धूभ्रस्जिभ्यश्छन्दसि ।” उणा० २ । ८० । इत्यत्र बहुलवचनाद्भाषायामपि प्रयुज्यते ।” इत्युज्ज्वल- दत्तोक्त्या क्युन् ।) जगत् । (यथा, भट्टिः । १ । १ । “गुणैर्व्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥”) सलिलम् । गगनम् । जनः । इति मेदिनी । ने, १०२ ॥ चतुर्द्दशभुवनानि यथा, -- “चतुर्द्दशविधं ह्येतद् भूतसर्गं प्रकीर्त्तितम् । भूर्भुवः स्वर्महश्चैव जनश्च तप एव च ॥ सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः । जम्बूः शाकः कुशः क्रौञ्चः शाल्मलो मेदपुष्करः । सप्तद्वीपाः प्रधानानि ह्युपद्वीपैस्तु संयुताः ॥ लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः । सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् । चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः स्मृताः ॥ उत्तराः कुरवो रम्यं वर्षं हैमवतं तथा । भद्राश्वं केतुमालञ्च तथा वषमिलावृतम् ॥ भारतं हरिवर्षञ्च तथा किंपुरुषावृतम् । एतान्यष्टौ तु वर्षाणि पुण्यानि कथितानि तु ॥ इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् । नागवीथी तथा सौम्यो गन्धर्व्वो वारुणस्तथा ॥ सागराख्यस्तु नवमो भेदभारतवार्षिकः । इदन्तु भारतं वर्षं कर्म्मभूमिरिति स्मृतम् ॥ शेषाणि द्वीपवर्षाणि भोगस्थानानि सन्त्यपि । भागीरथी पावनी च ह्रदिनी ह्रादिनी तथा ॥ सीता वंक्षुश्च सिन्धुश्च सप्त गङ्गाः प्रकीर्त्तिताः । सुप्रभा काञ्चनी चैव विशाला सुमनोह्रदाः ॥ सरस्वत्योघनादा च सुवेणुर्विमलोदका । एता गङ्गास्तु विख्याताः सप्त पुण्यप्रदाः शुभाः ॥ हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः । श्वेतश्च शृङ्गवान्मेरुर्माल्यवान् गन्धमादनः ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥ लोकालोको महांस्तेषु तथैवोत्तरमानसः । एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥ अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥ पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् । शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥” इति वह्निपुराणम् ॥ (भूतजातम् । यथा, ऋग्वेदे । १ । १५७ । ५ । “युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवने- ष्वन्तः ।” तथा च वाजसनेयसंहितायाम् । ९ । ५ । “यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवः सविता धर्म्म साविषत् ॥” * ॥ भावनम् । यथा, ऋग्वेदे । १० । ८८ । १ । “तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्यधया पप्रथन्त ॥” * ॥ पुं, मुनिविशेषः । यथा, महा- भारते । १३ । २६ । ८ । “नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवन नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।2।5

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

भुवन नपुं।

लोकः

समानार्थक:जगती,लोक,विष्टप,भुवन,जगत्

2।1।6।1।4

त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्. लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवन¦ न॰ भवत्यत्र भू--आधारादौ क्युन्।

१ जगति

२ जने

३ आ-काशे

४ चतुर्दशसंख्यायाम्।

५ जले च मदि॰। भुवनानि चचतुर्दश यथा
“चतुर्दशविधं ह्येतद्भूतवृन्दं प्रकीर्त्तितम्। भूर्भुवःखर्महश्चैव जनश्च तप एव च। सत्यलोकश्चसप्तैते लोकास्तु परिकीर्त्तिताः”
“अतलं सुतलञ्चैववितलञ्च गभस्तिमत्। महातलं रमातलं पातालंसप्तमं स्मृतम्। रुक्मभौमं शिलाभौमं पातालं नील-मृत्तिकम्। रक्तपीतश्वेतकृष्णभौभानि च भवन्त्यपि। पातालानाञ्च सप्तानां लीकानाञ्च यदन्तरम्। शुषिरंतानि कथ्यन्ते भुवनानि चतुर्दश” वह्निपु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवन¦ n. (-नं)
1. A world, (they are said to be either three or fourteen in number.)
2. Water.
3. Heaven.
4. Man, mankind.
5. The number “fourteen.”
6. The earth. E. भू to be, क्युन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवनम् [bhuvanam], [भवत्यत्र, भू-आधारादौ-क्थुन्]

A world, the number of worlds is either three, as in त्रिभुवन or fourteen; इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते Bh.3.23 (see लोक also); cf. also अतलं सुतलं चैव वितलं च गभस्तिमत् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥ रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् । रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि । पातालानां च सप्तानां लोकानां च यदन्तरम् । सुशिरं तानि कथ्यन्ते भुवनानि चतुर्दश ॥ Vahni. P.; भुवनालोकनप्रीतिः Ku.2.45; भुवनविदितम् Me.6.

The earth.

Heaven.

A being, living creature.

Man, mankind.

Water; पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् N.21.64.

The number 'fourteen'.

Abode, residence (Ved.).

Becoming prosperous.-Comp. -अद्भुत a. astonishing the world. -ईशः a lord of the earth, king.

ईश्वरः a king.

N. of Śiva.-ईश्वरी N. of various goddesses. ˚पूजायन्त्रम् N. of a mystical diagram. -ओकस् m. a god. -कोशः the receptacle of beings. -तलम् the surface of the earth.-त्रयम् the three worlds (the earth, atmosphere, and heaven; or heaven, earth, and lower regions). -पावनी an epithet of the Ganges. -भावनः the creator of the world. -भर्तृ m. the supporter of the earth. -शासिन्m. a king, ruler. -हितम् the welfare of the world.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवन n. a being , living creature , man , mankind RV. etc.

भुवन n. (rarely m.) the world , earth ib. (generally 3 worlds are reckoned [see त्रि-भुवनand भुवन-त्रय] , but also 2 [see भुव न-द्वय] , or 7 [ MBh. xii , 6924 ] or 14 [ Bhartr2. ] ; See. RTL. 102 n.1 )

भुवन n. place of being , abode , residence AV. S3Br.

भुवन n. a house( v.l. for भवन) L.

भुवन n. (?) causing to exist(= भावन) Nir. vii , 25

भुवन n. water Naigh. i , 15

भुवन m. N. of a partic. month TS.

भुवन m. of a रुद्रVP.

भुवन m. of an आप्त्य(author of RV. x , 157 ) RAnukr.

भुवन m. of a teacher of योगCat.

भुवन m. of another man MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु and a Deva. Br. III. 1. ८९; M. १९५. १२; वा. ६५. ८७.
(II)--(भुवनेश्वर) a Rudra. Br. III. 3. ७१; वा. ६६. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHUVANA I : A Mahaṛṣi who visited Bhīṣma when he was lying on the verge of death. (M.B. Anuśāsana Parva, Chapter 26, Verse 81).


_______________________________
*2nd word in right half of page 145 (+offset) in original book.

BHUVANA II : A sanātana Viśvadeva. There is a reference to him in M.B. Anuśāsana Parva, Chapter 91, Verse 35.).


_______________________________
*3rd word in right half of page 145 (+offset) in original book.

BHUVANA II : A sanātana Viśvadeva. There is a reference to him in M.B. Anuśāsana Parva, Chapter 91, Verse 35.).


_______________________________
*4th word in right half of page 145 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भुवन&oldid=434298" इत्यस्माद् प्रतिप्राप्तम्