भुवस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवः, [स्] व्य, (भवतीति । भू + “भूरञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इति असुन् स च कित् ।) आकाशः । इति हेमचन्द्रः ॥ (महाव्याहृतिभेदः । यथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहत् भूर्भुवः स्वरितीति च ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवस्¦ Ind. Heaven, æther, sky, or atmosphere. E. भू to be, Una4di aff. असुन् | [Page533-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भुवस् ind. ( orig. nom. or voc. pl. of 2. भू)the air , atmosphere (one of the 3 sacred utterances or व्याहृतिs [q.v.] uttered between भूर्, earth , and स्वर्[qq. vv.] , heaven ; it comes 2nd of the series when 7 or 14 worlds are enumerated RTL. 403 , 102 , n. 1 ) VS. Br. etc. (it becomes भुवर्in भुवर्-लोक, " the world of the air " VP. )

भुवस् ind. one of the mind-born sons of ब्रह्माHariv. 11506

भुवस् ind. N. of the 2nd and 11th कल्प(See. ) Va1yuP.

"https://sa.wiktionary.org/w/index.php?title=भुवस्&oldid=503250" इत्यस्माद् प्रतिप्राप्तम्