भूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकम्, क्ली, (भवतीति । भू + “सृकृभूशुषिमुषिभ्यः कक् ।” उणा० ३ । ४१ । इति कक् ।) छिद्रम् । कालः । इति मेदिनी । के, ३० ॥

भूकः, पुं, (भू + कक् ।) अन्धकारः । इति शब्द- माला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूक¦ न॰ भू--कक्।

१ छिद्रे

२ काले मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूक¦ mn. (-कः-कं)
1. A hole, a chasm.
2. Time.
3. Darkness.
4. A spring. E. भू to be, Una4di aff. कक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकः [bhūkḥ] कम् [kam], कम् 1 A cavity, hole, chasm.

The spring.

Time. -कः Darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूक mn. ( Un2. iii , 41 Sch. )a hole L.

भूक mn. the head of a fountain L.

भूक mn. time L.

भूक m. darkness L.

"https://sa.wiktionary.org/w/index.php?title=भूक&oldid=302287" इत्यस्माद् प्रतिप्राप्तम्