सामग्री पर जाएँ

भूकदम्बक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकदम्बकः, पुं, (भूकदम्ब + संज्ञायां कन् ।) यवानी । इति राजनिर्घण्टः ॥ (विवृतिविशेषो- ऽस्य यवानीशब्दे ज्ञातव्यः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूकदम्बक/ भू--कदम्बक m. Ptychotis Ajowan L.

"https://sa.wiktionary.org/w/index.php?title=भूकदम्बक&oldid=302300" इत्यस्माद् प्रतिप्राप्तम्