भूगर्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगर्भः, पुं, भवभूतिः । स च मालतीमाधवादि- नाटककर्त्ता । इति जटाधरः ॥ (भूः सर्व्व- भूताश्रयभूता पृथ्वी गर्भे कुक्षौ यस्येति । विष्णुः । यथा, महाभारते । १३ । १४९ । २१ । “हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगर्भ¦ पु॰ भूर्गभेऽस्य। विष्णौ पु॰
“हिरण्यगर्भो भूगभः” विष्णुस॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगर्भ¦ m. (-र्भः) A name of BHAVABHU4TI, the author of the Ma4lati Ma4dhava, and other dramas. E. भू the earth, गर्म fœtus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूगर्भ/ भू--गर्भ m. N. of the poet भव-भूतिL.

"https://sa.wiktionary.org/w/index.php?title=भूगर्भ&oldid=302447" इत्यस्माद् प्रतिप्राप्तम्