भूतकेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतकेशः, पुं, (भूतस्य केश इव ।) स्वनामख्यात- तृणम् । तत्पर्य्यायः । गोलोमी २ । इत्य- मरः । २ । १० । १११ ॥ भूतकेशी ३ अल्प- केशी ४ केशी ५ । इति रत्नमाला ॥ भूतानां केश इव भूतकेशः क्लीवञ्चेति केचित् । स्त्री चेत्यन्ये । अथ द्वयोर्भूतकेशो गोलोमी भूत- केशिकेति वाचस्पतिः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतकेश पुं।

भूतकेशः

समानार्थक:गोलोमी,भूतकेश

2।9।111।1।2

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतकेश¦ पु॰ भूतानां केश इव। (भूतकेश) नामके

१ तृणभेदेस्त्रीत्वमपि ङीष्। सा च तत्र,

२ शेफालिकार्या च टाप्।

३ नीलसिन्धुवारे स्त्री ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतकेश¦ f. (-शी) The white basil. E. भूत a spirit and केश hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतकेश/ भूत--केश m. Corydalis Goveniana L. (also n. and f( ई). )

"https://sa.wiktionary.org/w/index.php?title=भूतकेश&oldid=302626" इत्यस्माद् प्रतिप्राप्तम्