भूतग्राम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतग्राम¦ m. (-मः) Any aggregate of elementary matter, the body, the world. E. भूत and ग्राम a heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतग्राम/ भूत--ग्राम m. = -गण(in both meanings) MBh. Pur.

भूतग्राम/ भूत--ग्राम m. a multitude of plants L.

भूतग्राम/ भूत--ग्राम m. any aggregate or elementary matter , the body W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the group of five भूतस्; फलकम्:F1: Br. II. ३७. 6; III. 1. ३२; M. 1. १५; १६५. २३-24.फलकम्:/F beings are of four kinds; viviparous, अण्डज (egg-born), udbhijja (sprout- ing as plant) and svedaja (sweat produced); फलकम्:F2: वा. २३. ८२; ३०. १०१ and २२७; ६३. 5; ६५. १२२.फलकम्:/F worshipped in ceremonies prior to the construction of tanks, etc. फलकम्:F3: M. ५३. ३१; ५८. २६; १६६. 5-8.फलकम्:/F Born of the sacrifice of वरुण clothed with तमस्, रजस् and सत्व। फलकम्:F4: वा. ६५. ३३.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=भूतग्राम&oldid=434315" इत्यस्माद् प्रतिप्राप्तम्