भूतनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतनाथः, पुं, (भूतानां नाथः ।) शिवः । इति शब्दरत्नावली ॥ (यथा, रघुः । २ । ५८ । “तद्भूतनाथानुग ! नार्हसि त्वं ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतनाथ¦ पु॰

६ त॰।

१ शिवे

२ वटुकभैरवे च।
“भैरवो भूत-नाथश्च” इति वटुकस्तोत्रन्। भूतेशभूतपत्यादयोप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतनाथ¦ m. (-थः) SI4VA. E. भूत a spirit of element, and नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतनाथ/ भूत--नाथ m. " lord of beings or spirits " , N. of शिवRagh. Can2d2.

भूतनाथ/ भूत--नाथ m. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=भूतनाथ&oldid=302840" इत्यस्माद् प्रतिप्राप्तम्