भूतयज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञः, पुं, (भूतार्थो यज्ञः । भूतानि काकादि- प्राणिजातानि तान्युद्दिश्य यो यज्ञ इति वा नित्यं गार्हस्थ्यकरणीय पञ्चयज्ञेषु यज्ञभेदः ।) भूतबलिः । ते तु पञ्चमहायज्ञान्तर्गतबलिवैश्व- देवकर्म्मणी । यथा, भूतेभ्यो बलिहरणं भूत- यज्ञः । इति हारीतसूत्रम् ॥ अस्यानुष्ठानं बलिशब्दे द्रष्टव्यम् । (यथा, मनुः । ४ । २१ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा । नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ¦ पु॰ भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञोवलिः। नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते बलिवैश्वदेवकर्मणि
“भूतेभ्यो बलिहरणं भूतयज्ञः” हारीत स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ¦ m. (-ज्ञः)
1. Offering viands, &c. to all created beings.
2. Wor- shipping evil spirits. E. भूत and यज्ञ sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतयज्ञ/ भूत--यज्ञ m. the offering of food etc. to all created beings(See. महा-यज्ञand बलि, and See. RTL. 421 ) S3Br. A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=भूतयज्ञ&oldid=503260" इत्यस्माद् प्रतिप्राप्तम्