भूतविद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतविद्या¦ स्त्री भूतादिनिवारणार्था विद्या। सुश्रुतीक्तेदेवाद्युपसर्गोपशमार्थे वलिहरणादौ
“भूतविद्या नाम[Page4686-b+ 38] देवासुरगन्धर्वयक्षरक्षापितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्म बलिहरणादि ग्रहोपशमनार्थम्” सा च तत्रउत्तरतन्त्रे दर्शिता
“ब्रह्मविद्या क्षत्रविद्या नक्षत्रविद्याभूतविद्या सर्पविद्या” छा॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतविद्या¦ n. (-द्या) Demonology.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतविद्या/ भूत--विद्या f. = -विज्ञानChUp. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=भूतविद्या&oldid=303218" इत्यस्माद् प्रतिप्राप्तम्