भूतसर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतसर्गः, पुं, (सृज्यते इति । सृज + भावे घञ् । भूतानां सर्गः ।) भूतसृष्टिः । (यथा, मार्कण्डेय- पुराणे । ४७ । ३१ । “प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गः म उच्यते ॥”) “ब्राह्मं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च । गान्धर्व्वमथ कौवेरं रक्षःपैशाचमानुषम् ॥ स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा । चतुर्द्दशविधं ह्येतद्भूतसर्गं प्रकीर्त्तितम् ॥” इति वह्निपुराणोक्तं क्लीवत्वमार्षम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतसर्ग¦ पु॰

६ त॰। भूतसृष्टौ स च चतुर्दशविधः यथोक्तंवह्निपु॰
“ब्राह्म्यं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च। गान्धर्वमथ कौवेररक्षः पैशाचमानुषम्। स्थावरं पाशवंमार्गं सार्पं शाकुनिकन्तथा। चतुर्दशविधं ह्येतद्भूत-सर्गं प्रकीर्त्तितम्” क्लीवत्वमार्षम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतसर्ग¦ m. (-र्गः) Elementary nature. E. भूत and सर्ग nature.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतसर्ग/ भूत--सर्ग m. a creation of beings( e.g. of देव-योनिs or divine beings in 8 classes , of men , and of तिर्यग्-योनिs in 5 classes , viz. cattle , birds , wild animals , creeping things , and plants) MBh. Pur.

भूतसर्ग/ भूत--सर्ग m. creation of the elements Pur.

"https://sa.wiktionary.org/w/index.php?title=भूतसर्ग&oldid=303339" इत्यस्माद् प्रतिप्राप्तम्