भूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूतिः, स्त्री, (भवत्यनयेति । भू + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तिच् ।) महादेवस्य अणिमाद्यष्टप्रकारवैभवम् । इत्य- मरः । १ । १ । ३८ ॥ शम्भुधृतभस्म । इत्यमर- टीकायां भरतः ॥ भस्म ॥ (यथा, शिशुपाल- वधे । १ । ४ । “क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥”) सम्पत्तिः । (उत्तरोत्तरवृद्धिः । यथा, भगवद्- गीतायाम् । १८ । ७४ । “यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥”) हस्तिशृङ्गारः । इति मेदिनी ते, ४० ॥ (हस्ति- शृङ्गारोऽत्र गजमण्डनम् । यथा, मेघदूते । १९ । “रेवां द्रक्ष्यस्यपलविषमे बिन्ध्यपादे विशीर्णाम् । भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥”) जातिः । इति विश्वः ॥ (पितृगणभेदः । यथा, मार्कण्डेयपुराणे । ९६ । ४३ । “विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः । भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव ॥” लक्ष्मीः । यथा, भागवते । ४ । १ । ४ । “यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥” भूतेर्लक्ष्म्याः । इति तट्टीकायां श्रीधरस्वामी ॥) वृद्धिनामौषधम् । रोहिषतृणम् । भूतृणम् । इति राजनिर्घण्टः ॥ (भवनमिति । भू + क्तिन्) उत्पत्तिः । सत्ता । इति भूघातोर्भावे क्तिप्रत्य- वेन निष्पन्नम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूति स्त्री।

अणुताद्यष्टविधप्रभावः

समानार्थक:विभूति,भूति,ऐश्वर्य

1।1।36।1।2

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

पदार्थ-विभागः : , द्रव्यम्, तेजः

भूति स्त्री।

भस्मन्

समानार्थक:भूति,भसित,भस्मन्,क्षार,रक्षा

1।1।57।3।3

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

भूति स्त्री।

धनसमृद्धिः

समानार्थक:सम्पद्,सम्पत्ति,श्री,लक्ष्मी,भग,भूति

3।3।69।2।2

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूति¦ स्त्री भू--क्तित्।

१ भवने

२ अणिमाद्यष्टविधैश्वर्य्ये

३ शिवाङ्गस्थभस्मनि

४ गजवेशे च भेदि॰

५ भूतृणे

६ सम्पत्तौ

७ जात्यांविश्वः

८ वृद्धिनामौषधे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूति¦ f. (-तिः)
1. Power, dignity.
2. Superhuman power, as attributable to S4IVA especially, and attainable by the practice of austere and magical rites.
3. Prosperity, success.
4. Production, birth.
5. Ashes.
6. Fried meat.
7. The rut of elephants.
8. State of being, &c.
9. Wealth, riches, fortune.
10. Welfare.
11. Decoration of elephant, with coloured stripes. E. भू to be, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूति [bhūti], f. [भू-क्तिन्]

Being, existence.

Birth, production.

Well-being, welfare, happiness, prosperity; प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् R.1.18; नरपतिकुलभूत्यै 2.75; स वो$स्तु भूत्यै भगवान् मुकुन्दः Vikr.1.2.

Success, good fortune.

Wealth, riches, fortune; विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा Ku.5.76.

Grandeur, dignity, majesty.

Ashes; भृतभूतिरहीनभोगभाक् Śi.16.71 (where भूति means 'riches' also); स्फुटोपमं भूतिसितेन शंभुना 1.4.

Decoration of elephants with coloured stripes; भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य Me.19.

The superhuman power attainable by the practice of penance or magical rites; सूक्ष्मात् सूक्ष्मतमो$णीयान् शीघ्रत्वं लघिमागुणः । महिमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥ प्राकाम्यस्य व्यापित्वादीशित्वं चेश्वरो यतः । वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥ यत्रेच्छा स्थानमप्युक्तं यत्र कामावसायिता ॥ Mārk. P.4.31-33.

Fried meat.

The rutting of elephants. -तिः m.

An epithet of Śiva.

Of Viṣṇu.

Of a class of Manes. -Comp. -अर्थम् ind. for the sake of prosperity.-कर्मन् n. any auspicious or festive rite. -काम a. desirous of prosperity.

(मः) a minister of state.

an epithet of Bṛihaspati. -कालः a happy or auspicious hour.

कीलः a hole, pit.

a meat.

a cellar, an underground room. -कृत् m.

an epithet of Śiva.

a class of Manes. -कृत्यम् see भूतिकर्मन्; श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् Ms.8.393. -गर्भः an epithet of Bhavabhūti. -दः an epithet of Śiva. -विधानम् the lunar mansion called धनिष्ठा. -भूषणः an epithet of Śiva.-वाहनः an epithet of Śiva. -सृज् a. creating welfare.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूति or( RV. )

भूति f. existence , being L.

भूति f. wellbeing , thriving , prosperity , might , power , wealth , fortune RV. etc.

भूति f. Welfare personified(= लक्ष्मी) BhP.

भूति f. superhuman power (as attainable by the practice of austerity and magical rites) W.

भूति f. ornament , decoration Megh. 19

भूति f. ashes Ka1v. Katha1s.

भूति f. fried meat L. (?)

भूति f. = भूमि, earth , ground AitBr. ( Sa1y. )

भूति f. (with मरुताम्)N. of a सामन्A1rshBr.

भूति f. of various plants (Andropogon Schoenanthus or = रोहिषetc. ) L.

भूति f. (also ती) , of the wife of रुचिor कविand the mother of मनुभौत्यHariv. VP.

भूति m. a class of deceased ancestors Ma1rkP.

भूति m. N. of विष्णुMBh.

भूति m. of शिवL.

भूति m. of the father of मनुभौत्यMa1rkP.

भूति m. of a Brahman L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of युयुधान and father of Yugan- dhara. Br. III. ७१. १०१; वा. ९६. १००.
(II)--the mother of Bhautya. Br. IV. 1. ५१.
(III)--a शक्ति. Br. IV. ४४. ७४.
(IV)--a son of Bhautya; the future Manu. M. 9. ३५; वा. १००. ५५.
(V)--a साध्य; destroyer of all Asuras. M. १७१. ४४.
(VI)--gave birth to भूतस्, followers of Rudra. वा. ६९. २४२.
(VII)--the wife of Pulastya. Vi. I. 7. 7. [page२-576+ ३४]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhūti is the term used in the Rigveda[१] and later[२] for ‘prosperity.’

  1. viii. 59, 7. Cf. i. 161, 1 (both late passages).
  2. Av. ix. 6, 45;
    x. 3, 17;
    6, 9;
    xi. 7, 22;
    8, 21;
    Taittirīya Saṃhitā, ii. 1, 1, 1;
    3, 5, etc.;
    bhūti-kāma, ‘desiring prosperity,’ Taittirīya Saṃhitā, ii. 1, 1, 1;
    2, 3, 3;
    v. 1, 9, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=भूति&oldid=474140" इत्यस्माद् प्रतिप्राप्तम्