भूधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूधरः, पुं, (धरतीति । धृ + पचाद्यच् । भुवां धरः इति षष्ठीसमासः ।) पर्व्वतः । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । ५७ । ११ । “तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥”) यन्त्रभेदः । यथा, -- “जलकच्छपपातालदोलाभूधरबालुकाः । वकाद्या यन्त्रभेदाः स्युर्वज्रान्ध्राद्याश्च मूषकाः ॥” इति शब्दचन्द्रिका ॥ (यथाचास्य व्यवहारः । “द्विपलं शुद्धसूतस्य सूतार्द्धं गन्धकन्तथा । कन्यानीरेण संमर्द्द्य दिनमेकं निरन्तरम् ॥ रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटे ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥ शिवः । यथा, महाभारते । १३ । १४ । १५१ । “भूधरो नागमौञ्जी च नागकुण्डलकुण्डली ॥” कृष्णः । यथा, भागवते । ३ । १३ । ४० । “दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर ! भूः सभूधरा । यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूधर¦ पु॰ भुवं धरति धृ--अच्। पर्वते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूधर¦ m. (-रः)
1. A mountain.
2. A kind of chemical or medicinal ap- paratus; a sand bath in which a covered crucible is placed, and the fire is lighted above as well as below it.
3. The number “seven.” E. भू earth, धृ to support, aff. अप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूधर/ भू--धर mfn. " -eearth-bearing " , dwelling in the -eearth R.

भूधर/ भू--धर m. " earth-supporting " , N. of कृष्णBhP.

भूधर/ भू--धर m. of बटुक-भैरवL.

भूधर/ भू--धर m. a mountain( ifc. f( आ). ) MBh. Hariv. Pur. etc.

भूधर/ भू--धर m. " mountain " and " king " Harav.

भूधर/ भू--धर m. a term for the number seven Su1ryas.

भूधर/ भू--धर m. N. of शिवor of the serpent-demon शेषMBh.

भूधर/ भू--धर m. a kind of chemical or medical apparatus L.

भूधर/ भू--धर m. N. of sev. men Cat.

"https://sa.wiktionary.org/w/index.php?title=भूधर&oldid=303855" इत्यस्माद् प्रतिप्राप्तम्