भूपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपालः, पुं, (भुवं पालयतीति । पालि रक्षणे + “कर्म्मण्यण् । ३ । २ । १ । इत्यण् ।) राजा । इति शब्दमाला ॥ (यथा, मार्कण्डेये । १८ । ३ । “यदर्थं गृह्यते शुल्कं तदनिंष्पादयन् वृथा । पण्यानां द्वादशं भागं भूपालाय बणिग्जनः ॥” सोमपालस्य पुत्त्रः । यथा, राजतरङ्गिण्याम् । ८ । ३४९५ । “सोमपालात्मजो भूभृद् भूपालः प्राकृत- स्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपाल¦ पु॰ भुवं पालयति पाल--अण् उप॰ स॰। भूपतौ शब्दमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपाल¦ m. (-लः) A king, a sovereign. E. भू the earth, and पाल who cherishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूपाल/ भू--पाल m. " earth-guardian " , a king , prince Ka1v. Hit. Katha1s. etc.

भूपाल/ भू--पाल m. N. of भोज-राजCat.

भूपाल/ भू--पाल m. of a son of सोम-पालRa1jat.

भूपाल/ भू--पाल m. of a country Inscr.

"https://sa.wiktionary.org/w/index.php?title=भूपाल&oldid=304078" इत्यस्माद् प्रतिप्राप्तम्