भूमन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन्¦ पु॰ बहोर्भावः बहु + इमनिच्
“बहोर्लोपो भूश्च बहोः” इलोपे{??}देशः।

१ बहुत्वे अतिशये स्वार्थे इमनिण्प्राप्यत्

२ अतिशयबह्वत्वयुते च।
“यो वै भूमा तत्मुखं{??} भूमैव सुखं भूमा त्वेव{??}-[Page4689-a+ 38] तव्यः। भूमानं भगवो विजि{??}स” छा॰ उ॰।
“यो वैभूमा महत् निरतिशयम् बहुरितिपर्य्यायास्तत् सुखंततोऽर्वाक् सातिशयत्वादल्पम्। अतस्तद्भिन्नेऽक्ष्पे सुखंनास्ति अल्पानां तृष्णाहेतुत्वात् तृष्णा च दुःखवीजम्। न हि दुःखवीजं ज्वरादि सुख दृष्टं लोके। तस्माद्युक्तं नाल्पे सुखमस्तीति। अतो भूमैव सुखम्तृष्णादिदुःखवीजत्वासम्भवाद्भूम्नः” भाष्यम् तस्मिन् प्रपाठकेच यणात् या भूमा तन्निरूपितं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन्¦ mfn. (-मा-मा-म) Much, many.
2. Wealth. n. (-म)
1. The earth.
2. A piece of ground.
3. A being. E. भू for बहु many, इमनिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन् [bhūman], m. [बहोर्भावः बहु इमनिच् इलोपे भ्वादेशः Tv.]

A great quantity, abundance, plenty, large number; भूम्ना रसानां गहनाः प्रयोगाः Māl 1.4; संभूयेव सुखानि चेतसि परं भूमान- मातन्वते 5.9; Ch. Up.1.5.4.

Wealth.

Virāṭ Puruṣa, the Supreme Being (ब्रह्मन्); यो वै भूमा तत् सुखम् Ch. Up.7.23.1; Bhāg.5.18.3. -n.

The earth.

A territory, district, piece of ground.

A being, creature.

Plurality (of number); आपः स्त्रीभूम्नि Ak.; cf. पुंभूमन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमन् n. the earth , world RV. AV.

भूमन् n. a territory , country , district A1s3vGr2.

भूमन् n. a being (pl) the aggregate of all existing things RV.

भूमन् ( भूमन्) m. abundance , plenty , wealth , opulence , multitude , majority RV. etc. ( ifc. filled with Mcar. )

भूमन् n. the pl. number( भूम्नि, in the plural) L.

भूमन् n. N. of कृष्णBhP.

भूमन् f. a collection , assembly S3a1n3khBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Pratihartu and स्तुती; wife ऋषि- कुल्या, and son उद्गीथ. भा. V. १५. 5-6.
(II)--a son of उन्नेता. Br. II. १४. ६६.
"https://sa.wiktionary.org/w/index.php?title=भूमन्&oldid=503264" इत्यस्माद् प्रतिप्राप्तम्