भूमिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिका, स्त्री, (भूमिरिव कायतीति । कै + कः । स्त्रियां टाप् । यद्वा । भूमिरेव स्वार्थे कन् । टाप् ।) रचना । वेशान्तरपरिग्नहः । इति मेदिनी ॥ पात्राणि नाट्येऽधिकृतास्तत्तद्वेशास्तु भूमिकाः । इति हेमचन्द्रः ॥ भूमिः । भूमिरेव भूमिका स्वार्थे कप्रत्ययेन निष्पन्ना । इति व्याकरणम् ॥ वेदान्तमते चित्त- स्यावस्थाविशेषः । यथा । क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धं इति पञ्चभूमयः । आसुरसम्प- ल्लोकशास्त्रदेहवासनासु वर्त्तमानं चित्तं क्षिप्त- भूमिका । १ । निद्रातन्द्रादिग्रस्तं चित्तं मूढ- भूमिका । २ । कदाचिद्ध्यानयुक्तं चित्तं क्षिप्ता- द्विशिष्टतया विक्षिप्तभूमिका । ३ । तत्र क्षिप्त- मूढयोः समाधित्वशङ्कैव नास्ति विक्षिप्ते तु समाधित्वशङ्का तदितरत् भूमिद्बयं समाधिः । एकाग्रे मनसि सम्भूतमर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्म्मबन्धनानि श्लथयति निरोधममि- मुखीकरोतीति सः प्रज्ञातो योग एकाग्र- भूमिका । ४ । सर्व्ववृत्तिनिरोधरूपा संप्रज्ञात- समाधिर्निरुद्धभूमिका । ५ । इति वेदान्तसंज्ञा- निरूपणग्रन्थः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिका¦ स्त्री भूमिरिव कायति कै--क।

१ रचनायां
“अन्य-रूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका” इत्युक्ते नान्ये अभिनेय-पात्रादिवेशान्तरसूचके

२ ग्रन्थे

३ वक्तव्यकथोद्वाते

४ कक्षा-याञ्च
“नैयायिकादिभिरात्मा प्रथमभूमिकायामयतारितः” इति सांख्यप्रवचनभाष्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिका¦ f. (-का)
1. Theatrical dress, the costume of any character, re- presented on the stage.
2. Decorating images, temples, gateways, &c.
3. A board for writing.
4. A preface, an introduction.
5. A floor.
6. A place.
7. A step, a degree.
8. Earth, soil. E. भूमि place of being, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिका [bhūmikā], 1 Earth, ground, soil.

A place, region, spot (of ground).

A story, floor (of a house); गृहोपरि˚ the flat roof of a house.

Step, degree; मधु- मतीसंज्ञां भूमिकां साक्षात्कुर्वतः Yoga. S.; or नैयायिकादिभिरात्मा प्रथमभूमिकायामवतारितः Sāṅkhyapravachanabhāṣya.

A tablet or board, as for writing; see अक्षरभूमिका.

A part or character in a play; या यस्य युज्यते भूमिका तां खलु तथैव भावेन सर्वे वर्ग्या पाठिताः; कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते Māl.1; or लक्ष्मीभूमिकायां वर्तमानोर्वशी वारुणीभूमिकायां वर्तमानया मेनकया पृष्टा V.3; Śi.1.69; (अन्यरूपैर्यदन्यस्य प्रवेशः स तु भूमिका Bharata).

Theatrical dress, an actor's costume.

Decoration (as of an image).

A preface or introduction to a book. -Comp. -भागः a floor, threshold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिका f. earth , ground , soil Ka1s3. Katha1s. etc.

भूमिका f. ( ifc. )a spot , place for( e.g. आहार-भ्, an eating-place Katha1s. ; अक्षर-भ्, a place i.e. a tablet for writing Ragh. )

भूमिका f. a story , floor Inscr. Pan5cat. (with गृहोपरि, the flat roof of a house S3ukas. )

भूमिका f. a step , degree Yogas.

भूमिका f. (in dram. ) an actor's part or character Vikr. Ma1lati1m. etc.

भूमिका f. decoration (as of an image) L.

भूमिका f. preface , introduction ChUp. Sch. Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=भूमिका&oldid=304370" इत्यस्माद् प्रतिप्राप्तम्