भूमिजीविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिजीवी, [न्] पुं, (भूम्या तत्कर्षणादिना जीव- तीति । जीव् + णिनिः ।) वैश्यः । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिजीविन्¦ पु॰ भूमिं तत्कर्षणं जीवति जीव--णिनि। वैश्ये शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिजीविन्¦ m. (-वी) The Vais4ya or Hindu of the third or agricultural and mercantile tribe. E. भूमि the earth, and जीविन् who gets a livelihood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिजीविन्/ भूमि--जीविन् m. " living by the soil " , a वैश्यL.

"https://sa.wiktionary.org/w/index.php?title=भूमिजीविन्&oldid=304504" इत्यस्माद् प्रतिप्राप्तम्