भूमिधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिधर¦ पु॰ भूमिं धरति धृ--अच्।

१ कुलपर्वते उपचारात्

२ पर्वतमात्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिधर¦ m. (-रः)
1. A mountain, (especially the Kula4chala which is supposed to exist in the seven divisions of the continent.)
2. The number “seven.”
3. A king.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिधर/ भूमि--धर m. " earth-supporter " , a mountain R. Kum.

भूमिधर/ भूमि--धर m. a symbolical expression for the number seven Su1ryas.

भूमिधर/ भूमि--धर m. a king , prince Ma1lav.

भूमिधर/ भूमि--धर m. N. of a poet Subh.

"https://sa.wiktionary.org/w/index.php?title=भूमिधर&oldid=304577" इत्यस्माद् प्रतिप्राप्तम्