भूमिपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिपुत्र¦ पु॰

६ त॰।

१ मङ्गलग्रहे

२ नरकासुरे च भूमिपुत्रा-दयोऽप्यत्र।

३ जानक्यां स्त्री गौरा॰ ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिपुत्र/ भूमि--पुत्र m. " earth-son " , the planet Mars Su1ryas.

भूमिपुत्र/ भूमि--पुत्र m. N. of a king VP.

"https://sa.wiktionary.org/w/index.php?title=भूमिपुत्र&oldid=304648" इत्यस्माद् प्रतिप्राप्तम्