भूमिस्पृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिस्पृक्, [श्] पुं, (भूमिं स्पृशतीति । स्पृश् + “स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति क्विन् ।) मानुषः । वैश्यः । इति मेदिनी । शे, ३८ ॥ चौरविशेषः । अन्धः । खञ्जः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिस्पृश् पुं।

वैश्यः

समानार्थक:ऊरव्य,ऊरुज,अर्य,वैश्य,भूमिस्पृश्,विश्

2।9।1।1।5

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

पत्नी : वैश्यपत्नी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिस्पृश्¦ पु॰ भूमिं स्पृशति स्पृश--क्विन्।

१ वैश्ये

२ मनुष्ये

३ चौरभेदे मेदि॰।

४ खञ्जे

५ अन्धे च शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिस्पृश्¦ m. (-स्पृक्)
1. A man, man, mankind.
2. The Vais4ya or Hindu of the third tribe, the cultivator or trader.
3. A thief, one who creeps along the ground to carry off his plunder.
4. A blind man
5. A cripple, a lame man. E. भूमि the earth, the ground, and स्पृश who touches, from स्पृश्, with क्किन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमिस्पृश्/ भूमि--स्पृश् mfn. touching the ground La1t2y.

भूमिस्पृश्/ भूमि--स्पृश् mfn. blind

भूमिस्पृश्/ भूमि--स्पृश् mfn. cripple , lame L.

भूमिस्पृश्/ भूमि--स्पृश् m. a man L.

भूमिस्पृश्/ भूमि--स्पृश् m. a वैश्यL.

भूमिस्पृश्/ भूमि--स्पृश् m. a thief who creeps along the ground L.

"https://sa.wiktionary.org/w/index.php?title=भूमिस्पृश्&oldid=304879" इत्यस्माद् प्रतिप्राप्तम्