भूमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमी, स्त्री, (भूमिः । कृदिकारादक्तिनः ।” इति पक्षे ङीष् ।) भूमिः । इति भरतद्विरूपकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमी¦ स्त्री भू--मि किच्च ङीप्।

१ कृष्णमृत्तिकायां विषापहनन-हेतुतया साच सुश्रुते उक्ता
“भूमी कुरुवकश्चैव गणएकसरः स्मृतः। एकशो द्विस्त्रिशो वापि प्रयोक्तव्योविषापहः”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमी [bhūmī], The earth; see भूमि. -Comp. -कदम्बः = भूमि- कदम्बः. -ध्रः A mountain; आरामप्रायभूमीध्रं तीर्थप्रायनदीनदं (देशं) Śiva B.29.87. -पतिः, -भुज् m. a king. -रुह् m.,-रुहः a tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूमी , in comp. for भूमि.

"https://sa.wiktionary.org/w/index.php?title=भूमी&oldid=304889" इत्यस्माद् प्रतिप्राप्तम्