भूय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूय¦ n. (-यं) Abstract state, but used in composition, as व्रह्मभूय the state of BRAHMA4, or identification with BRAHMA4, becoming of the same nature, &c. E. भू to be, aff. क्यप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयम् [bhūyam], The state of being or becoming; as in ब्रह्मभूयम्; दाशरथिभूयम् Śi.14.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूय n. ( ifc. )becoming , being(See. अमुत्र-, आत्म-etc. )

"https://sa.wiktionary.org/w/index.php?title=भूय&oldid=304996" इत्यस्माद् प्रतिप्राप्तम्