भूयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयः, [स्] व्य, (भुवे भावाय यस्यति यतते इति । भू + यस् + क्विप् ।) पुनरर्थम् । इति शब्दरत्नावली ॥ (यथा, विष्णुपुराणे । १ । ४ । २४ । “यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ! । तत् सर्व्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयस् अव्य।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।2।5

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयस्¦ अव्य॰ भुवे भावाय यस्यति यस--भावे क्विप्। पुनरर्थे

भूयस्¦ त्रि॰ अतिशयेन बहुः ईयसुन्।
“वहोर्लोपो भूश्चबहोः” ईलोपः भूरादेशश्च। बहुतरे मेदि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयस्¦ mfn. (-यान्-यसी-यः)
1. Much, many.
2. Abounding. Ind. Fre- quently, repeatedly, again.
2. Exceeding, over, above.
3. Further. E. बहु much, इयसुन् affix of the superlative, भू substituted for बहु, and the ई of the aff. rejected; also with इष्ठन् aff. भूयिष्ठ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयस् [bhūyas], a. (-सी f.) [अतिशयेन बहु ईयसुन्]

More, more numerous or abundant.

Greater, larger; तद्दर्शनाद- भूच्छंभोर्भूयान् दारार्थमादरः Ku.6.13.

More important.

Very great or large, much, many, numerous; भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा U.2.4; भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय Māl.1.3; U.3.48; R.17.41; U.2.3.

Rich or abounding in; एवंप्रायगुणभूयसीं स्वकृतिम् Māl.1.

Vehement, severe. -ind.

Much, very much, exceedingly, largely, greatly.

More, again, further more, moreover; पाथेयमुत्सृज बिसं ग्रहणाय भूयः V.4.15; R.2.46; भूयश्चाह त्वमसि शयने कण्ठलग्ना पुरा मे Me.113.

Repeatedly, frequently; पूर्वं भूयः first, in the first place next, in the next place. (The form भूयसा is often used adverbially in the sense of

very much, in a high degree, exceedingly, beyond measure, for the greater part; न खरो न च भूयसा मृदुः R.8.9; कुसुमपुरभुवो भूयसा दुःखयन्ति Mu.6.9; पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्व- कायम् Ś1.7.

generally, as a general rule; भूयसा जीविधर्म एषः U.5). -Comp. -कर a. augmenting, increasing. -काम a. very desirous of anything.

दर्शनम् frequent observation; भूयोभूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्नि- रिति व्याप्तिं गृहीत्वा T. S.

an inference based on frequent and wide observation. -भावः increase, growth, progress.-भूयस् ind. again and again, repeatedly; भूयोभूयः सविध- नगरीरथ्यया पर्यटन्तम् Māl.1.15. -मात्रम् the greatest part, most of. -विद्य a.

more learned.

very learned.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूयस् mfn. becoming (n. the act of becoming ; See. ब्रह्म-भ्)

भूयस् mfn. " becoming in a greater degree " (in this meaning accord. to Pa1n2. 6-4 , 158 compar. of बहु) i.e. more , more numerous or abundant , greater , larger , mightier (also " much or many , very numerous or abundant " etc. ) RV. etc.

भूयस् mfn. abounding in , abundantly furnished with( instr. or comp. ). Katha1s. Sa1h.

भूयस् mfn. still more , moreover , besides , further on Gr2S3rS. Up. etc. (also भूयस्या मात्रयाDivyA7v. ; पूर्वम्-भूयः, first-next R. ; आदौ-पश्चात्-भूयः, first-then-next Prasan3g. )

भूयस् mfn. once more , again , anew Mn. MBh. etc. (also भूयो ऽपि, भूयश् चा-पि, भूयो भूयःand पुनर् भूयः)

भूयस् mfn. mostly , generally , as a rule R. Katha1s. (See. यद् भूयसा).

भूयस् भूयिष्ठSee. p.763.

"https://sa.wiktionary.org/w/index.php?title=भूयस्&oldid=305053" इत्यस्माद् प्रतिप्राप्तम्