भूर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर्¦ अव्य॰ भू--रुक्। अन्तरीक्षलोकादधःस्थे चरणसञ्चार-योग्यस्थाने लोके भूः स्वाहा इदं भूः यजुषांदेवतोद्देशः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर् [bhūr], ind.

One of the three Vyāhṛitis.

The lowest of the seven lower worlds.

A spiritual son of Brahman. -Comp. -भुवः N. of one of the mindborn sons of Brahman.

लोकः the terrestrial world, earth.

the country south of the equator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूर् ind. ( orig. = भूस्nom. voc. of 2. भू)one of the 3 व्याहृतिs(See. ) , " the earth " (the first of the 7 upper worlds ; See. भुवस्) VS. etc.

भूर् ind. hell L.

भूर् ind. =next Hariv.

"https://sa.wiktionary.org/w/index.php?title=भूर्&oldid=503268" इत्यस्माद् प्रतिप्राप्तम्