भूष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूष्¦ r. 1st and 10th cls. (भूषति भूषयति-ते) To decorate, to adorn.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूष् [bhūṣ], 1 P., 1 U. (भूषति, भूषयति-ते, भूषित)

To adorn, deck, decorate; शुचि भूषयति श्रुतं वपुः Bk.2.15.

To decorate oneself (Ātm.); भूषयते कन्या स्वयमेव

To spread or strew with, overspread; नखप्रभाभूषितकङ्कपत्रे R.2.31. -With अभि to adorn, grace, give beauty to; अहरत सुतरामतो$स्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव Śi.7.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भूष् cl.1 P. भूषति( pf. बुभूषGr. ; aor. अभूषीत्ib. ; fut. भूषिष्यति, भूषिताib. ; inf. भूषितुम्ib. ) , to strive after , use efforts for , be intent upon( dat. ) RV. iii , 25 , 2 ; 34 , 2 etc. ; to seek to procure( acc. )for( dat. ) ib. ix , 94 , 3 ; to adorn Dha1tup. xvii , 30 : Caus. भूषयति( Dha1tup. xxxiii , 56 , ep. also ते; aor अबुभूषत्; inf. भूषयितुम्) , to adorn , embellish , attire( A1. also , " one's self " Pa1n2. 3-1 , 87 Va1rtt. 18 Pat. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=भूष्&oldid=306024" इत्यस्माद् प्रतिप्राप्तम्