भृकुटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटिः, स्त्री, (कुट कौटिल्ये इति कुट + इन् । भ्रुवः कुटिः कौटिल्यं निपातनात् वा सम्प्रसार- णम् ।) भ्रूकुटिः । यथा, -- “रचितभृकुटिबन्धं नन्दिना द्बारि रुद्धे ।” इति भरतधृतहरविलासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटि(टी)¦ स्त्री भ्रुवः कुटिः भङ्गिः वा संप्रसारणं वाङीपू। भ्रुभङ्गे
“रचितभृकुटिबन्धं नन्दिना द्वारिरुद्धे” हरविलासः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटि¦ f. (-टिः-टी) A frown, a contraction of the brows. E. भ्रु the eye- brow, कुट् to be or make crooked, aff. कि, and ङीप् optionally add- ed, भृ substituted for भ्र्; otherwise भ्रकुटि, भ्रुकुटी &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटिः [bhṛkuṭiḥ] टी [ṭī], टी See भ्रु(भ्रू)कुटि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटि/ भृ--कुटि f. = भ्रू-कुटि(also ति-कुतिला-नन, टि-बन्ध, टी-मुख) MBh. Ka1v. etc.

भृकुटि/ भृ--कुटि f. (653808 -धरmfn. contracting the brows Mcar. )

भृकुटि/ भृ--कुटि m. (with जैनs) N. of the servant of the 20th अर्हत्of the present अवसर्पिणीL.

"https://sa.wiktionary.org/w/index.php?title=भृकुटि&oldid=503274" इत्यस्माद् प्रतिप्राप्तम्