भृकुटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटी, स्त्री, (भृकुठि । कृदिकारादिति ङीष् ।) भ्रूकुटिः । इत्यमरटीकायां भरतः ॥ भृकुटी- कुटिलाननौ । इति मार्कण्डेयपुराणे देवी- माहात्म्यञ्च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृकुटी/ भृ--कुटी f. = भ्रू-कुटि(also ति-कुतिला-नन, टि-बन्ध, टी-मुख) MBh. Ka1v. etc.

भृकुटी/ भृ--कुटी f. a species of frog Sus3.

भृकुटी/ भृ--कुटी f. (with जैनs) N. of a goddess L.

"https://sa.wiktionary.org/w/index.php?title=भृकुटी&oldid=503275" इत्यस्माद् प्रतिप्राप्तम्