भृगुकच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृगुकच्छ/ भृगु--कच्छ mfn. N. of a town and sacred place on the northern bank of the river नर्मदा(now called Broach) AV.Paris3. BhP. Ka1s3i1Kh.

भृगुकच्छ/ भृगु--कच्छ m. pl. its inhabitants Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a place on the northern bank of the नर्मदा. Here Bali performed his अश्वमेध। भा. VIII. १८. २१.

"https://sa.wiktionary.org/w/index.php?title=भृगुकच्छ&oldid=434379" इत्यस्माद् प्रतिप्राप्तम्