भृग्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृग्¦ Ind. An imitative word expressive of the crackling sound of fire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृग् [bhṛg], ind. An onomatopoetic word expressive of the crackling sound of fire. -f. A flame; भृगित्येव भृगुः पूर्वमङ्गारेभ्यो$ङ्गिरा$भवत् Mb.13.85.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृग् onomat. word used to express the crackling sound of fire MBh.

"https://sa.wiktionary.org/w/index.php?title=भृग्&oldid=503277" इत्यस्माद् प्रतिप्राप्तम्