भृङ्गार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गारम्, क्ली, (डुभृञ् धारणपोषणयोरिति । भृ + “शृङ्गारभृङ्गारौ ।” उणा० ३ । १३६ । इति आरन् निपातनात् नुम् गुक् च ।) लवङ्गम् । सुवर्णम् । इति राजनिर्घण्टः ॥

भृङ्गारः, पुं, (भृ + आरन् नुम् गुक् च । अथवा “भृङ्गं जलमियर्त्त्यनेनेति ।” भृङ्गं + ऋ + करणे घञ् । इत्यमरटीकायां रघुनाथः ॥ स्वर्णघटित- वारिपात्रम् । (यथा मार्कण्डेयपुराणे । ८ । २०३ । “नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ॥”) तत्पर्य्यायः । कनकालुका २ इत्यमरः ॥ गुडुकः ३ गडुकः ४ । इति शब्दरत्नावली ॥ भृङ्ग- राजः । इति जटाधरः ॥ अथ भृङ्गारोद्देशः । “राज्ञोऽभिषेकपात्रं यद्भृङ्गार इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च । चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम् ॥ भानुदिङ्नवसप्ताष्टरुद्रलोकसुरोन्मिताः । अष्टावष्टौ समाख्याता आयामपरिणाहयोः ॥ द्विचतुर्बाणवेदाब्धिबाणसप्तात्मवृत्तिता । यथाक्रमं समुद्दिष्टमादित्यादिदशा भुवाम् ॥ पद्मरागस्तथा वज्रं वैदूर्य्यमौक्तिकन्तथा । नीलं मारकतञ्चैव मुक्ता च सप्त कीर्त्तिताः ॥ भृङ्गारसप्तके न्यास्या न भौमो मणिमहति । कानकं मृण्मयं वापि सर्व्वेषामुपयुज्यते ॥ कानकन्तु क्षितीशानां मृण्मयं सार्व्वयोगिकम् । शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥ चतुर्व्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते । श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते । एतेषां सलिलैः सेकश्चतुर्णां स्यान्महीभुजाम् ॥ मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता । एषां पुष्पाणि केशेषु चतुर्जातिमहीभुजाम् ॥ हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च । चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि ॥ इत्थं निश्चित्य यः कुर्य्यान् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥” इति युक्तिकल्पतरौ भृङ्गारोद्देशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गार पुं।

सुवर्णजलपात्रम्

समानार्थक:भृङ्गार,कनकालुका

2।8।32।2।3

हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गार¦ पु॰ बभर्त्ति जलं भृ--आरक् नि॰।

१ स्वर्णमयजलपात्र-भेदे अमरः

२ जलपात्रभेदे च (झारी)। भृङ्ग इव ऋ-च्छति ऋ--अच्।

३ भृङ्गराजे जटा॰।

४ लवङ्गे

५ सुवर्णे चन॰ राजनि॰।

६ झिल्लीनामकीटे स्त्री अमरः गौरा॰ङीष्। स्वार्थे क। भृङ्गारिका तत्रैव। तत्र भृङ्गारपात्ररचनादिकं युक्तिकल्पतरावुक्तं यथा
“राज्ञोऽभिषेकपात्रं यद् भृङ्गार इति तन्मतम्। तदष्टधातस्य मानं प्रकृतिश्चापि चाष्टधा। सौवर्णं राजतं भौमंताम्रं स्फाटिक्रमेब च। चान्दनं लौहजं शार्ङ्गमेत-दष्टविधं मतम्। भानु

१२ दिङ्

१० नवसप्ताष्टरुद्र

११ लोक-

३ सुरोन्मिताः

३३ । अष्टावष्टौ समाख्याता आयामपरि-णाहयोः। द्विचतुर्वाण

५ वेदाब्धि

४ वाण

४ सप्ताष्टवृत्तिता। यथाक्रमं समुद्दिष्टमादित्यादिदशाभुवाम्। पद्मरागस्तथावज्रं बेदूर्य्यं मौक्तिकन्तथा। नीलं मारकतञ्चेव मुक्ता[Page4696-a+ 38] च सप्तकीर्त्तिताः। भृङ्गारसप्तके न्यास्या न भौमो मणि-मर्हति। कानकं मृण्मयं वापि सर्वेषामुपयुज्यते। ”
“कानकन्तु क्षितीशानां मृण्मयं सार्वभौतिकम्। शङ्ख-पद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात्। चतुर्विधानांभूपानां चान्द्रः (रौप्यः) सर्वत्र शस्यते। श्वेतं रक्तं तथापीतं कृष्णं चन्दनमुच्यते। एतेषां सलिलैः सेकश्चतुर्णांस्यान्मयीभुजाम्। मल्ली पद्मञ्च नीलञ्च तथा कृष्णाप-राजिता। एषां पुष्याणि केशेषु चतुर्जातिमहीभूजाम्। हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च। चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि। इत्थंनिश्चित्य यः कुर्य्यान्नृपतिः सेकमात्मनः। सं चिरायु-र्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गार¦ m. (-रः)
1. A golden vase, especially used at royal ceremonials.
2. A shrub, (Eclipta prostrata, &c.: see भृङ्गराज) n. (-रं)
1. Cloves.
2. Gold. f. (-री) A cricket. E. भृ to contain, (water, &c.) आरक् Una4di aff., and गुक् augment; or भृङ्ग a bee, and अरि an enemy, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गारः [bhṛṅgārḥ] रम् [ram], रम् 1 A golden vase or pitcher; प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् Mb.13.52.14.

A pitcher of a particular shape (Mar. झारी); also भृङ्गारुः; काञ्चनैश्चैव भृङ्गारैर्जुह्रुः सलिलमग्रतः Rām.5.18.12; शिशिरसुरभिसलिलपूर्णो$यं भृङ्गारः Ve.6.

A vase used at the coronation of a king; गुणेषु न तु मे द्वेषो भृङ्गारः प्रतिगृह्यताम् Pratijñā Y.4.21; स्थालानां चषकाणां च भृङ्गाराणां च भूरिशः Śiva B.29.58; तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकोपग्राहिणस्तीक्ष्णा विद्यः Kau. A.1. 12.

रम् Gold.

Cloves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृङ्गार mn. (said to be fr. भृ)a golden pitcher or vase MBh. Hariv. Ka1m. etc.

भृङ्गार mn. a vase used at the inauguration of a king (of 8 different substances and 8 different forms) L.

भृङ्गार m. = भृङ्गराजL.

भृङ्गार n. cloves

भृङ्गार n. gold L.

"https://sa.wiktionary.org/w/index.php?title=भृङ्गार&oldid=306678" इत्यस्माद् प्रतिप्राप्तम्