भृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृतः, त्रि, भरणीयः । इत्याह्निकतत्त्वम् । पुष्टः । इति भृधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत¦ त्रि॰ भृ--क्त।

१ पुष्टे वेतनादिना प्रतिपालिते

२ दासभेदेच।
“उत्तमस्त्वायुधीयो यो मध्यमस्तु कृषीवलः। अधमोभारवाही स्यादित्येवं त्रिविधो भृतः” मिता॰। भावे--क्त।

४ भरणे न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत [bhṛta], p. p. [भृ-क्त]

Borne.

Supported, maintained, cherished, fostered.

Possessed, endowed or furnished with.

Full of, filled with.

Hired; नानुग्रहभृतः कश्चित् Mb.3.15.22. -तः A hired servant; hireling, mercenary; कालातिक्रमणे ह्येव भक्तवेतनयोर्मृताः Rām.2.1.33; उत्तमस्त्वायुधीयो यो मध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं त्रिविधो भृतः Mītā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत mfn. borne , carried etc. (See. prec.)

भृत mfn. gained , acquired Katha1s.

भृत mfn. ( ifc. )filled , full of. ib.

भृत mfn. hired , paid (as a servant) Mn. MBh. etc. ( भक्त-वेनयोर् भृतः, " one who receives board and wages " ; See. क्षीर-भ्)

भृत m. a hireling , hired servant or labourer , mercenary Ya1jn5. Sch.

भृत भृत्यetc. See. p.764.

"https://sa.wiktionary.org/w/index.php?title=भृत&oldid=306906" इत्यस्माद् प्रतिप्राप्तम्