भृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृतिः, स्त्री, (भ्रियते अनयेति । भृ + क्तिन् ।) वेतनम् । इत्यमरः । २ । १० । ३८ ॥ मूल्यम् । भरणम् । इति मेदिनी । ते, ४२ ॥ भृतिर्वेतनं कृतकर्म्मणे दत्तम् । तत्तु सप्तविधदत्तान्तर्गत- दत्तविशेषः । यथा नारदेन च । दत्तं सप्त- विधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् । “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥” इति मिताक्षरा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृति स्त्री।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।1।4

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृति¦ स्त्री भृ--क्तिन्।

१ भरणे

२ पोपणे च करणे क्तिन्।

३ वेतते अमरः

४ सूल्ये च मेदि॰। भृत्यभेदानां भृति-दानप्रकारादिकं शुक्रनीतिसारे उक्तं यथा
“कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम्। भृतिदाने सदा सौरं चान्द्रं कौसीदबुद्धिषु। कल्पवेत्सावनं नित्यं दिनभृत्येऽवधौ सदा। कार्य्यमाना काल-माना कार्य्यकालमितिस्त्रिधा। भृतिरुक्ता तु तद्विज्ञैःसा देया भाषिता यथा। अयं भारस्त्वया तत्र स्थाप्य-स्त्वैतावतीं भृतिम्। दास्यामि कार्य्यमाना सा कीर्तितातन्निदेशकैः। वत्सरे वत्सरे वापि नासि मासि दिनेदिने। एतावतीं भृतं तेऽहं दास्यामीति च कालिकी। एतावता कार्य्यामिदं कालेनापि त्वया कृतम्। भृतिमेता-वतीं दास्ये कार्य्यकालमिता च सा। न कुर्य्याद् भृति-लोपं तु तथा भृतिविलम्बनम्। अवश्यपोष्यभरणा-भृयिर्मध्या प्रकीर्त्तिता। परिपोष्या भृतिः श्रेष्ठा स सा-[Page4697-a+ 38] न्नाच्छादनार्थिका। भवेदेकस्य भरणं यथा सा हीन-संज्ञिका। यथा यथा तु गुणवान् भृतकस्तद्भृतिस्तथा। संयोज्या तु प्रयत्नेन नृपेष्णात्महिताय वै। अवश्य-पोष्यवर्गस्य भरणं भृतकाद्भवेत्। तथा भृतिस्तु सयोज्यातद्योग्या भृतकाय यै। ये भृत्या हीनभृतिकाः शत्रवस्तेस्वयं कृताः। परस्य साधकास्ते तु छिद्रे कोशप्रजाहराः। अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता। तत्पापभागन्थथा स्यात् पोषको मांमभोजिषु। यद्ब्राह्मणेनापहृतं धनं तत् षरलोकदम्। शूद्राय दत्त-मपि यन्नरकायैव केवलम्। मन्दो मध्यस्तथा शीघ्र-स्त्रिविधो भृत्य उच्यते। समा मध्या च श्रेष्ठा चभृतिस्तेषां क्रमात् स्मृता। भृत्यानां गृहकृत्यार्थं दिवा-यामं समुत्सृजेत्। निशि यामत्रयं नित्यं दिनभृत्ये-ऽर्द्धयामकम्। तेभ्यः कार्य्यं कारयीत ह्युत्सवाद्यै-र्विना नृपः। अत्यावश्यं तूतसयेऽपि हित्वा श्राद्ध-दिगं सदा। पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमा-सिकीं ततः। पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथातथा। षाण्मासिकीं तु दीर्धार्त्ते तदूर्ध्वं न चकल्पयेत्। नैव पक्षार्द्धमार्तस्य हातव्याल्पापि वै भृतिः। संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः। सुमहद्-गुणिनं त्वार्तं भृत्यर्द्धं कल्पयेद् सदा। सेवां विना नृपःवक्षं दद्याद् भृत्याय वत्सरे। चत्वारिंशत् सना नीताः{??} येन वै नृपे। ततः मेवां विना तस्यै भृत्यर्द्धंकल्पयेत् सदा। यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तदर्द्धकम्। भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रे-य{??}। अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे। कार्य्याष्टमांशं वा दद्याद् कार्य्यं{??}कं कृतम्। स्मामिकार्य्ये बिनष्टो यस्तत्पुत्रे तद्भृतिं वहेत्। यावद्बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं बहेत्। षष्ठांशं वाचतुर्थांशं भृतेर्भृत्यस्य पालयेत्। दद्याद् तदर्द्धं भृत्यायद्वित्रिवर्षेऽखिलां तु वा। वाक्पारुष्यान्न्यूनभृत्या स्वामीप्रबलदण्डतः। भृत्यं प्रशिक्षयेन्नत्यं शत्रुत्वं त्वप-मानतः। भृतिदानेन सन्तुष्टा मानेन परिबर्द्धिताः। सात्त्विता मृदुवाचा ये न त्यजन्त्यधिपं हि ते। अधमा-धनमिच्छन्ति धनमानौ तु मध्यमाः। उत्तमा मान-भिच्छन्ति मानो हि महतां धनम्। यथागुणान् स्व-भृत्यांश्च प्रजाः स्वंरञ्जयेन्नृपः। शाखाप्रदानतः कांश्चिदपरान् फलदानतः। अस्यान् सुचक्षुषा हास्यैस्तथा को-[Page4697-b+ 38] मलया गिरा। सुभोजनैः सुवसनैस्ताम्बूलैश्च धेनैरपि। कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः। वाहनानां प्रदा-नेन योग्याभरणदानतः। छत्रातपत्रचमरदीपिकानांप्रदानतः। क्षमया प्रणिपातेन मानेनाभिगमेन च। सत्कारेण च दानेन ह्यादरेण समेन च। प्रेम्णा-समीपवासेन स्वार्धासनप्रदानतः। सम्पूर्णासनदानेनस्तुत्योपकारकीर्त्तनात् यत्कार्य्ये विनियुक्ता ये कार्य्या-ङ्कैरङ्कयेच्च तान्। लोहजैस्ताम्रजेरीतिभवैरजतसम्भवैः। सौवर्णै रत्रजैर्वापि यथायोग्यैः स्वलाञ्छनैः। प्रविज्ञा-नाय दूरात् तु वस्त्रैश्च मुकुदैरपि। वाद्यवाहनभेदैश्चभृत्यान् कुर्य्यात् पृथक् पृथक्। स्वविशिष्टं च यच्चिह्नंन दद्यात् कस्यचिन्नृपः”।

४ अ॰ तत्र विशेष उक्तो यथा
“कालं भृत्यवधिं देयं दत्तंभृत्यस्य लेखयेत्। कति दत्तं हि भृत्येभ्यो वेतनं पारि-तोषिकम्। तत्प्राप्तिपत्रं गृह्णीयादृद्याद्वेतनपत्रकम्। सैनिकाः शिक्षिता ये ये तेषु पूर्णा भृतिः स्मृता। व्यूहाम्यासे नियुक्ता ये तेष्वर्द्धां भृतिमावहेत्”
“स्व-कार्य्यसाधका ये तु सुभृत्या पोपयेच्च तान्। लोभेनासेवनाद्भिन्नास्ते{??}र्द्धां भृतिमावर्हेत्। शत्रुत्यक्तान् सुगु-खिनः सुभृत्या पालयेन् नृपः। परराष्ट्रे हृते दद्यात्भृतिं मिन्नावधिं तथा। दद्यादर्द्धां तस्य पुत्रे स्त्रियैपादमितां किल। हृतराज्यस्य पुत्रादौ सद्गुणे पाद-सम्मिताम्। दद्याद्वा तद्राज्यतस्तु द्वात्रिंशांशं प्रकल्पयेत्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृति¦ f. (-तिः)
1. Wages, hire.
2. Capital, principal.
3. Nourishment, maintenance.
4. Supporting, support.
5. Service for wages. E. भृ to nourish, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृतिः [bhṛtiḥ], f. [भृ-क्तिन्]

Bearing, upholding, supporting.

Cherishing, maintaining.

Bringing, leading to.

Nourishment, support, maintenance.

Food.

Wages, hire; त्रिभिः प्रकारैर्भृतिर्भवति व्यापारतः फलतो वचनत इति ŚB. on MS.1.3.45; भृतिश्च कर्मकरेभ्य आनत्यर्थं यद्दीयते ŚB. on MS.1.2.27; cf. also कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् । भृतिदाने सदा सौरं चान्द्रं कौसीदबुद्धिषु ॥ Śukra. See also Śukra.3.266.

Service for hire.

Capital. principal.

Wages, hire. -Comp. -अध्यापनम् teaching (especially the Vedas) for hire. -अर्थम् ind. on account of the maintenance; प्रजानामेव भृत्यर्थं (v. l. for भूत्यर्थं) स ताभ्यो बलिमग्रहीत् R.1.18. -भृज् m. a hired servant, a hireling. -रूपम् a reward in place of the wages due, but not to be paid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृति f. ( S3Br. also भृति)bearing , carrying , bringing , fetching(See. इध्म-भ्)

भृति f. support , maintenance , nourishment , food RV. etc.

भृति f. hire , wages or service for -wwages Mn. Ya1jn5. MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृति स्त्री.
(भृ + क्तिन्) दक्षिणा सामग्री इकट्ठा करने के लिए याचना (रु.), मा.श्रौ.सू. 2.1.3.12 (दीक्षितो भृतिं वन्वीत); 6.1.4.26; 7.2.1.27।

"https://sa.wiktionary.org/w/index.php?title=भृति&oldid=503278" इत्यस्माद् प्रतिप्राप्तम्