भृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत् [bhṛt], a. (At the end of comp.)

Bearing, carrying.

Supporting, nourishing.

Possessing, having; प्रथमे मानभृतां न वृष्णयः Ki.2.44.

Bringing, procuring, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृत् mfn. bearing , carrying , bringing , procuring , possessing , wearing , having , nourishing , supporting , maintaining (only ifc. ; See. इषु-, क्षिति-, धर्म-, वंश-भृत्etc. )

"https://sa.wiktionary.org/w/index.php?title=भृत्&oldid=306987" इत्यस्माद् प्रतिप्राप्तम्