भृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टः, त्रि, (भ्रस्ज + कर्म्मणि क्तः ।) जलोपसेकं विना पक्वः । इति हेमचन्द्रः ॥ भाजा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्ट¦ त्रि॰ भ्रस्ज--क्त। जलोपसेकं विना बालुकाग्निसंयोगाभ्यांपक्के हेम॰।
“सुगन्धिः कफहा रूक्षः पित्तलो भृष्ट-तण्डुलः” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्ट¦ mfn. (ष्टः-ष्टा-ष्टं) Fried. E. भ्रस्ज् to fry, aff. क्त, the vowel substituted for the semi-vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्ट [bhṛṣṭa], p. p. [भ्रस्ज्-क्त] Fried, roasted, parched. -Comp. -अन्नम् rice boiled and fried, -तण्डुलः parched rice; सुगन्धिः कफहा रूक्षः पित्तलो भृष्टतण्डुलः Rājanighaṇṭu. -यवाः (pl.) parched rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्ट mfn. fallen etc. L.

भृष्ट etc. See. under भ्रज्ज्.

भृष्ट mfn. (for 1. See. p. 766 , col. 1) fried , broiled , grilled , roasted , baked Gr2S3rS. MBh. Sus3r. etc.

भृष्ट n. roasted meat(See. next).

"https://sa.wiktionary.org/w/index.php?title=भृष्ट&oldid=307274" इत्यस्माद् प्रतिप्राप्तम्