भृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टिः, स्त्री, (भ्रस्ज् + भावे क्तिन् ।) भर्जनम् । शून्यवाटिका । इति मेदिनी । टे, २५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टि¦ स्त्री भ्रस्ज--भावे क्तिन्।

१ भर्जने

२ शून्यवाटिकायां मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टि¦ f. (-ष्टिः)
1. Frying.
2. An uninhabited or lonely garden, &c. E. भ्रस्ज् to fry, aff. क्तिन् the semi-vowel changed to ऋ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टिः [bhṛṣṭiḥ], f.

Frying, parching, roasting.

A deserted garden or orchard.

A spike, point; शरभृष्टीः Bṛi. Up.6.4.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भृष्टि f. (See. हृष्; for 2. भृष्टिSee. under भ्रज्ज्)a spike , point , top , corner , edge RV. AV. Gr2S. (See. सहस्र-, क्षुर-भृetc. )

भृष्टि f. a deserted cottage or garden L.

भृष्टि f. (for 1. See. p. 766 , col. 1) the act of frying or boiling or roasting L.

"https://sa.wiktionary.org/w/index.php?title=भृष्टि&oldid=503279" इत्यस्माद् प्रतिप्राप्तम्