भेकासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेकासन¦ न॰ रुद्रयामलोक्ते पूजाङ्गे आसनभेदे तल्लक्षणं यथा
“भेकनामासनं योगं निजवक्षसि स्वं मुखम्। निधायपादयुगलं स्कन्धे बाहौ पदोपरि। ध्यायेदिष्टपदं श्रीमात्र[Page4701-a+ 38] आसनस्थः सुखाच्च तत्। यदि सर्वाङ्गमुत्तोल्य गगनेखेचरासनम्। महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम्। महाविद्यामहामन्त्रं पाषोति जपतीह यः”।

"https://sa.wiktionary.org/w/index.php?title=भेकासन&oldid=307388" इत्यस्माद् प्रतिप्राप्तम्