भेडी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेडी, स्त्री, (भेड + ङीष् ।) भेडभार्य्या । अवी । अस्या दुग्धगुणाः । “आकिकं लवण स्वादु स्निग्धोष्णञ्चाश्मरीप्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥ गुरुकासेऽनिलोद्भूते केवले चानिले वरम् ।” इति भावप्रकाशः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेडी f. a ewe L.

भेडी f. N. of one of the मातृs attending on स्कन्दMBh.

"https://sa.wiktionary.org/w/index.php?title=भेडी&oldid=307436" इत्यस्माद् प्रतिप्राप्तम्