सामग्री पर जाएँ

भेर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरः, पुं, (बिभेत्यस्मादिति । भी + ऋज्रेन्द्राग्र- वज्रेति । उणा० । २ । २८ । इति रन् ।) पटहः । भेरी । दुन्दुभिः । इति संक्षिप्तसारो- णादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेर¦ पु॰ भी--रन्। पटहे संक्षिप्तसा॰। उज्ज्वलदत्तेनगौरा॰ ङीष् भेरीत्येवमुक्त्वा भेरी दुन्दुभिरित्युक्तम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरः [bhērḥ], A kettle-drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेर m. ( भी?)a kettle-drum L.

"https://sa.wiktionary.org/w/index.php?title=भेर&oldid=307772" इत्यस्माद् प्रतिप्राप्तम्