भेरुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरुण्डम्, क्ली, गर्भधारणम् । भयानके, त्रि । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरुण्ड¦ न॰

१ गर्भधारणे शब्दर॰

२ भयानके त्रि॰

३ देवताभेदेकालिपु॰
“महाविश्वेश्वरी श्वेता भेरुण्डा कुलसुन्दरी” तत्सहस्रनाम।

४ यक्षिणीभेदे स्त्री मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरुण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) Formidable, fearful. f. (-ण्डा) One of the Yak- shinis, or female attendants on DURGA
4. m. (-ण्डः) A particular deity; a form of S4IVA, according to the Tantras. n. (-ण्डं) Con- ception, impregnation. E. भी to fear, deriv. irr.; it is sometimes read भरण्ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरुण्ड [bhēruṇḍa], a. Terrible, frightful, awful, fearful. -ण़्डः A species of bird. -ण्डम् Conception, pregnancy. -ण्डा f.

N. of a Yakṣiṇī.

N. of a goddess; महाविश्वेश्वरी श्वेता भेरुण्डा कुलसुन्दरी Kālī. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेरुण्ड mf( आ)n. (often v.l. भेरण्ड)terrible , formidable , awful MBh.

भेरुण्ड m. a species of bird MBh. Hcar.

भेरुण्ड m. (also डक)a beast of prey (wolf , jackal , fox , or hyena) Lalit. (See. फेरु)

भेरुण्ड m. a partic. form of शिव(?) W.

भेरुण्ड m. of a यक्षिणीL.

भेरुण्ड n. ( भृ?)pregnancy L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a bird, born of जटायु. M. 6. ३६.

"https://sa.wiktionary.org/w/index.php?title=भेरुण्ड&oldid=434405" इत्यस्माद् प्रतिप्राप्तम्