सामग्री पर जाएँ

भेल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेलम्, त्रि, (भी + “ऋजेन्द्राग्रवज्रेति ।” उणा० २ । २८ । इति रन् रस्य लत्वम् ।) भीरुः । मूर्खः । इति मेदिनी । ले, ४३ ॥ चञ्चलः । इति शब्द- रत्नावली ॥

भेलः, पुं, (भी + रन् लत्वम् ।) प्लवः । मुनिविशेषः । इति मेदिनी । ले, ४३ ॥ भेलकम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेल¦ त्रि॰ भी--र रस्य लः।

१ पुरे

२ भीरुके

३ निर्बुद्धौ

४ मुनि-भेदे विश्वः।

५ चञ्चले शब्दर॰। स्वार्थे क। भेलक प्लवेउडुपे (भेला) शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेल¦ mfn. (-लः-ला-लं)
1. Ignorant, unwise, foolish.
2. Fearful, timid.
3. Unsteady, (figuratively or literally.)
4. Tall. m. (-लः)
1. A raft, a float.
2. The name of a Muni, the author of some medical works. E. भी to fear, Una4di aff. रन् and the final changed to ल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेल [bhēla], a. [भी-र रस्य लः]

Timid, cowardly.

Foolish. ignorant.

Unsteady, inconstant.

Tall.

Agile, quick. -लः A boat, raft, float.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेल mfn. (only L. )timid

भेल mfn. foolish , ignorant

भेल mfn. till

भेल mfn. active , restless

भेल mfn. (also लक)= लघिष्ठ

भेल m. a species of small tiger L.

भेल m. (also 652922 लकmn. )a raft , boat L.

भेल m. N. of a physician L. (See. भेड).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHELA : A disciple of Punarvasu Ātreya who was an Āyurveda ācārya. He was a contemporary of Agniveśa and has composed a work on Āyurveda, entitled ‘Bhela- saṁhitā’.


_______________________________
*12th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भेल&oldid=434407" इत्यस्माद् प्रतिप्राप्तम्